SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1433 बाहुल्यमिति यावत् अस्यास्तीति भोगभूतिमान् , सहनफणस्वादिति भावः / इरया भवा, शिरःस्थया पृथिव्या इत्यर्थः / 'इरा भूवाकसुराप्सु स्यात्' इत्यमरः / रुचिरा मनोहारिणी, श्रीः शोभा यस्य सः इरारुचिरश्रीः, भोगभूतिमांश्चासौ इरारुचिरश्री. श्वेति स तादृशः / कर्मधारयः तथा उल्लसन्ती शोभमाना, प्रकटयन्तीति यावत्, कुमुदे कुमुदाख्ये सर्पे 'कुमुदः कैरवे रक्त-पङ्कजे कुमुदः कपो / दैत्यान्तरे च दिङ्नाग-नागयोः परिकीत्तितः' इति विश्वः / बन्धौ स्वजने, रुचिः प्रीतिः यस्य स तादृशः, स्वं भवान् , शेषस्य अनन्तस्य रूपं मूर्तिम् , बिभ्रत् धारयन् अपि, अशेषः असीमः, असि भवसि, अतो न पूर्वोक्तिविरोधः। अनन्तनागास्मकबलरामस्यापि दशावतारान्तर्गतत्वे न सोऽपि त्वमेव, सर्वात्मकत्वाद्विष्णोरिति भावः // 8 // _ हे हृदयहारी गन्धको धारण करने वाले श्रीकृष्ण ! आप भोगयुक्त गोपिकाओं के पति हैं, बलरामके रूपमें अवतार लेकर भी सम्पूर्ण विश्वरूप (अनन्त ) हैं, भोगैश्वर्यसे मदिराके तुल्य मादक (अतिहर्षप्रद ) एवं रुचिर कान्तिवाले हैं तथा आह्लादजनक चन्द्रमाके समान सुन्दर हैं। (बलरामपक्षमें-आप मनोहर चन्दनादि-गन्धयुक्त मोगवाली रेवतीके स्वामी हैं, शेषरूप होते हुए भी अशेष हैं, यह विरोध हुआ, इसका परिहार यह है कि-बलराम होते हुए भी महान् हैं, मोगके ऐश्वर्यरूप मदिराके पीनेसे आप रुचिर कान्तिवाले हैं तथा गौरवर्ण होनेसे शोभमान चन्द्रमाके समान कान्तिवाले हैं। शेषनागपक्षमें-आप हृदयप्रिय चन्दनादि गन्धयुक्त भोगवती ( नामक पातालस्थ नदी, या-पातालपुरी) के स्वामी हैं, शेषनागका रूप धारण करते हुए भी विशाल हैं, अपने शरीर की फणाओं के ऐश्वर्य (समृद्धि-अधिकता) से हर्षित करनेवाली रुचिर कान्तिवाले हैं तथा उल्लसित होते हुए कुमुदनामक सर्पमें प्रेम करनेवाले हैं (या-उल्लसित होते हुए चन्द्रमाके समान स्वच्छ कान्तिवाले हैं ) // 81 // रेवतीश ! सुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा / कामपाल ! भवतः कुमदाविर्भावभावितरुचेरुचितैव // 2 // रेवतीति / रेवत्याः ककुद्मिकन्यायाः, ईशः भर्ता, तस्य सम्बोधनं रेवतीश ! हे रेवतीरमणबलराम ! कामपाल ! भोः कामपालापराख्यबलराम ! 'रेवतीरमणो रामः कामपालो हलायुधः' इत्यमरः। कोः भूमेः मुदःप्रीतेः, आविर्भावाय उत्पादाय, भूभार. हरणेनेति भावः / यद्वा-कुमुदस्य तदाख्यनागस्य, आविर्भावाय उपस्थितये, भाविता कृता, रुचिरिच्छा येन तादृशस्य, बलरामस्य अनन्तनागरूपत्वेन कुमुदस्य च अनन्त. सजातीयत्वेन सख्यसम्बन्धादिति भावः, भवतः तव तनुभासा शुभ्रदेहकान्त्या, नीलस्य नीलवर्णस्य, अम्बरस्य वस्त्रस्य, रुचिं रातीति रुचिरा मनोज्ञा, सुषमा शोभा, उचितैव अनुरूपैव, जातेति शेषः / श्वेतनीलयोवर्णयोः मिश्रणे शोभातिशयात् शरीरस्य शुभ्रकान्स्या नीलवसनस्य शोभा नितरामुचितैवेति भावः / अन्यच्च
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy