________________ द्वादशः सर्गः। 767 शमितसन्तापानां, पथिकदृशां, दक्षरागो जनिताह्लादः तडाग एतेन राज्ञा, अखानि निखानितः इति अस्य धर्मकार्येषु अनुरागः सूचित : // 101 // ___इस (मगधनरेश ) ने स्फुरित विलासवाले नीलकमलोंके दलोंके फूलने ( विकसित होने ) से उत्पन्न सुगन्धिसे परिपूर्ण प्रवाहके ऊपर क्रीड़ा करनेवाले पक्षि-समूह के पलोंसे उत्पन्न वायुके स्फालन ( तीव्र स्पर्श ) से ध्वनियुक्त तरङ्गोवाला तथा शाखा-समूहके नये एवं हरे पत्तों से परिपूर्ण वृक्ष-समूहों से व्याप्त पाश्र्व भागसे शान्त श्रमवाले पथिकोंकी दृष्टिको अनुरक्त करनेवाला तडाग खोदा है / [ इसका वनवाया हुआ तडाग नीलकलल एवं क्रीडाशील पक्षियों तथा हरे-भरे वृक्षोंसे व्याप्त होनेसे श्रान्त पथिकोंके श्रमको ( सुगन्धित जल, पक्षियोंके कलरव, शीतलवायु तथा हरे-भरे पेड़ोंकी छायासे ) दूर करनेवाला है। इस मगधेश्वरने वैसा तड़ाग खुदवाकर पूर्तधर्मका पालन किया है ] // 101 // वृद्धो वार्द्धिरसौ तरङ्गबलिभं बिभ्रद्वपुः पाण्डुरं हंसालीपलितेन यष्टिकलितस्तावद्वयोबंहिमा / बिभ्रचन्द्रिकया च कं विकचया योग्यस्फुरत्सङ्गतं स्थाने स्नानविधायिधार्मिकशिरोनत्याऽपि नित्याहतः // 102 // पुनस्तडागमेव वर्णयति वृद्ध इति। तरङ्गैर्बलिभं, बलियुक्तं, 'तुन्दिबलिवटेर्भः' इति मत्वर्थीयो भ-प्रत्ययः, हंसाल्येव पलितं शुक्लकेशत्वं तेन, 'पलितं जरसा शौक्यं केशादौ' इत्यमरः, पाण्डुरं शुभ्रं, वपुर्बिभ्रत् , यष्टिः प्रणालीस्तम्भः, जलपरिमाणार्थ जलमध्ये निक्षिप्तस्तम्भरूपा वा, अवलम्बनदण्डश्च, तया कलितोऽवष्टब्धः, तावान यष्टिसङ्ख्यातः, यष्टया अनुमितश्चेत्यर्थः, वयोबंहिमा पक्षिबाहुल्यं, वयोबाहुल्यञ्च यस्य सः, प्रियस्थिर-' इत्यादिना बहुलशब्दस्य बहादेशः। 'खगबाल्यादिनोर्वयः' इत्यमरः / विकचया स्फुटया, विलुप्तकेशया च, चन्द्रिकया ज्योत्स्नया, शिरोरोगविशेषेण च, सह योग्यं स्फुरच्च सङ्गतं सम्बन्धो यस्य तत् , एकत्र-तत्सदृशनिर्मलम् , अन्यत्र-तयुक्तञ्चेत्यर्थः, कं जलं, शिरश्च, बिभ्रत् स्नानविधायिनां स्नानाद्यनुष्ठातणां, धार्मिकाणां धर्मचारिणाञ्च, स्त्रीपुंसामिति शेषः, धर्म चरतीति ठक शिरसां नत्या नमनेनापि, निमज्जनेन नमस्कारेण चेत्यर्थः, नित्यमाहतोऽसौ अयं वार वारि धीयते अस्मिन्निति वार्द्धिः तडागः, वृद्धः स्थविरोऽतिपूर्णश्व, स्थाने युक्तम् , 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः / रूपकालङ्कारः॥ 102 // __ तरङ्गों से वलियों ( पक्षा०-तरङ्गरूप वलियों अर्थात् वृद्धावस्थाके कारण सिकुड़े हुए चर्मों ) वाले तथा हंस-समूहरूप पलित ( पके हुए बाल पक्षा०-हंस-समूहके समान पके हुए वालों ) वाले श्वेत शरीर ( पक्षा०-प्रवाह ) को धारण करता हुआ यष्टि ( तडाग खुदवानेवाले इस राजाके वंशादि परिचायक कीर्ति-स्तम्भ, पक्षा०-सहाराके लिए ली हुई छड़ी ) से युक्त, बहुत-सी पक्षियों (पक्षा० बहुत अवस्था लम्बी उम्र, अथवा