________________ एकविंशः सगः। 1385 पुरोधाः समन्त्रकतीर्थोदकेन तं स्नपयति स्म इति बोद्धव्यम् / अत्र द्वितीयार्थस्य प्रकृते अपर्यवसानाद् उपमाध्वनी पर्यवसानं ज्ञेयम् // 8 // इस ( अङ्गनाओं के अभ्यङ्ग, या-उष्णोदकसे स्नान कराने ) के बाद हितकारक तथा सदाचारपवित्र ( परम्परागत ) पुरोहितने, जलपूर्ण स्वर्णघटसे गिरते हुए प्रवाहवाले तथा ( प्रयागादि ) तीर्थों के जलके तरङ्गोंको ( नलके) ऊपर में धारण कराते सुए; बहुत ( चान्द्रा. यणादि व्रतरूप ) तपस्याओंसे पूर्ण उस राजा ( नल ) को स्नान कराया। ( पक्षा०मेघोंसे गिरते हुए प्रवाहवाले तथा पवित्र जल-प्रवाहको ऊपर (शिखरपर ) धारण करते हुए उपस्थित आषाढ मासने 'पृथु' नामक राजाके प्रभावसे स्थिर उस (प्रसिद्धतम हिमालयादि ) पर्वतको स्नान कराता था अर्थात उस पर्वत शिखरपर जल बरसाता था)। [ अङ्गनाओं के सामान्य जलसे स्नान करानेके बाद उक्त पुरोहितने मन्त्रपूर्वक तीर्थोदकसे नलको स्नान कराया ] // 8 // प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत् / स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् // 9 // प्रेयसीति / स्नायिनः मन्त्रवजलेन स्नानं कुर्वतः, तस्य नलस्य, गर्भे अभ्यन्तरे करतले इत्यर्थः, तानि गृहीतानि, दर्भाणि कुशाः येन तत् तादृशम्, स्नानकाले कुशग्रहणस्य शास्त्रीयत्वादिति भावः / यद्वा-स्नायिनः कृतस्नानस्य, तस्य नलस्य गर्भे मध्यमाकनिष्ठयोरन्तराले, अनामिकायामित्यर्थः / धृतः परिहितः इत्यर्थः / दर्भः कुशः, कुशाङ्गुरीयको येन तत्तादृशम्, करयोः पाण्योः एव, सरोरुहयोः कमलयोः युग्मं द्वयम् , प्रेयस्याः दमयन्त्याः , कुचयोः स्तनयोः, वियोगहविर्भुजः विरहवढे, जन्म सम्भवः यस्य तथाभूतस्य, धूमस्य विततीः, सन्ततीः बिभ्रदिव धारयदिव, अराजत् अशोभत / नूननदर्भाणां श्यामवर्णस्वात् धूमसाम्यमिति बोध्यम् // 9 // (प्रयागादि तीर्थके जलसे समन्त्रक) स्नान करते हुए (या-स्नान किये हुए ) उस ( नल ) के अनामिका अङ्गुलिके बीचमें कुशाको धारण किये हुए दोनों करकमल प्रियतमा ( दमयन्ती ) के स्तनों की विरहाग्निसे उत्पन्न धूम-समूहको धारण करते हुएके समान शोभित हुए // 9 // कल्प्यमानममुनाऽऽचमनाथ गाङ्गमम्बु चुलुकोदरचुम्बि / निर्मलत्वमिलितप्रतिबिम्बा द्यामयच्छदुपनीय करे नु ? // 10 / / कल्प्यमानमिति / अमुना नलेन, आचमनार्थम् उपस्पर्शनार्थम् , कल्प्यमानं गृह्यमाणम् , अत एव चुलुकस्य प्रसृतस्य, निकुब्जपाणेरित्यर्थः। उदरं मध्यम् , चुम्बति स्पृशतीति तादृशम् , गाङ्गं गङ्गासम्बन्धि, अम्बु जलम् / कत। निर्मलत्वेन स्वच्छत्वेन हेतुना, मिलितः संयुक्तः, तत्र निपतित इत्यर्थः / प्रतिबिम्बः प्रतिच्छाया 1. '-प्रतिबिम्बद्या-' इति पाठान्तरम् /