SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ 1382 नैषधमहाकाव्यम् / बनाना उचित ही था / मुकुटको माला गिरने तक अर्थात् बहुत विलम्ब तक राजालोग नतम. स्तक हो नलको सादर दण्डवत् प्रणाम किया ] // 2 // द्रागुपाहियत तस्य नृपैस्तदृष्टिदानबहुमानकृतार्थः / स्वस्वदिश्यमथ रत्नमपूर्व यत्नकल्पितगुणाधिकचित्रम् / / 3 / / द्रागिति / अथ प्रणामानन्तरम् , तस्य नलस्य, दृष्टिदानम् अदिनिक्षेप एव, तेषु नृपेषु तदानीतरत्नेषु च इति भावः / बहुमानः समादरः, तेन कृतार्थैः सफलश्रमैरित्यर्थः / नृपः सामन्तराजभिः, स्वेषां स्वेषां दिशि भवं स्वस्वदिश्यं निजनिजदेशोत्पा नम् / 'तत्र भव' इति यत्-प्रत्ययः। यत्नेन समादरेण, कल्पितः शाणघर्षणादिना सम्पादितैः, गुणैः औज्ज्वल्यसुदृश्यस्वादिधः, अधिक प्रकृष्टम् , श्रेष्ठमित्यर्थः / चित्रम् आश्चर्यम्, अपूर्व पूर्व केनाप्यप्राप्तम्, रत्नं मणिः, तस्य नलस्य सम्बन्धे, द्राक् शीव्रम्, स्वमतिक्रम्य गमनसम्भावनया इति भावः। उपाहियत उपायनीकृतम् // 3 // ___ उस ( नल) द्वारा ( राजाओंको ) देखना ही ( राजाओंका ) बहुत सत्कार हुआ, उससे कृतार्थ अर्थात् नलके दृष्टिदानरूप बहुमानसे कृतकृत्य राजाओंने अपनी-अपनी दिशाओं ( पाठा०-अपनी दिशा ) में उत्पन्न, बड़े यत्नसे किये गये गुणों से अधिक आश्चर्यकारक ( पाठा०-जो कल्पित गुणसे अधिक आश्चर्यकारक नहीं है ऐसा अर्थात स्वभावतः अधिक गुणयुक्त गोलाकार उज्ज्वलतम ऐवं देदीप्यमान होनेसे ) अपूर्व रत्नको (ये राजराजेश्वर महाराज नल मेरे सामनेसे आगे न बढ़ जायँ, इस भावनासे ) अतिशीघ्र भेंट किया // 3 // अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् / रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत् || 4 || अङ्गुलीति / अन्ये अपरे, नृपाः राजानः, अंगुलीचलनेन अङ्गुलीकम्पनेन, अङ्गुली. निर्देशेनेत्यर्थः / लोचनभङ्गया नेत्रसङ्केतेन, भ्रतरङ्गेण भ्रवोश्चालनेन च, विनिवेदितं विज्ञापितम् , दानं त्यागः यस्य तत् तथोक्तम्, अन्यैः अपरैः, नृपः राजभिः, ढोकितम् उपहृतम्, तत् पूर्वोक्तं रत्नम्, तस्य नलस्य, प्रसादम् अनुग्रहस्वरूपम्, अल. भन्त प्राप्नुवन् / एकस्मात् लब्धं रत्नजातम् अन्यस्मै प्रदत्तं, न तु कोषागारे निक्षि. तम् इति अस्य दातृत्वम् अनुजीवितोषणं विवेकित्वञ्चोक्तम् / / 4 // दूसरों (चिरकालसे सेवा करनेवाले, या-तत्काल आये हुए) राजाओंने (अङ्गुलिके हिलाने (अङ्गुलिसे सङ्केत करने) से, नेत्रमङ्गीसे तथा भ्रूतरङ्गसे बतलाया गया है दान जिसका ऐसे, दूसरे राजाओं के भेंट किये हुए रत्न को उस ( नल ) के ( द्वारा दिया गया ) प्रसाद ( प्रसन्नताजन्य पारितोषिक ) पाया / [राजाओंके दिये गये उत्तमोत्तम रत्नको अङ्गुलि, नेत्र या भ्रूका सङ्केतकर नलने दूसरे राजाओंके लिए अपने प्रसादरूपमें दिलवा दिया / इस अमूल्य रत्नको भी स्वयं न लेकर या कोष में जमा न कराकर दूसरे-दूसरे 1. 'स्वस्य दिश्यमथ' इति, 'देश्यम्' इति, 'यन्नकल्पित-'इति च पाठान्तराणि /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy