________________ 756 नैषधमहाकाव्यम् / अथेति / अथ सा दमयन्ती, मधुस्रजा वरणार्थया मधुममालया, मधूकपुष्पमालया इत्यर्थः, तथैवाक्षमालयेति भावः, 'मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे' इति मेदिनी, नैषधस्य नलस्य, नाम जपतीति तज्जापिनी, अत एव स्फुटीभवता साक्षात्कारपरिणामिना, प्रत्यक्षीकरणसाधनेनेत्यर्थः, ध्यानेन पुरोऽग्रे, स्फुरन् प्रत्यक्षी. भवन् , नलो यस्याः तादृशी सती, एतस्य उर्वीपतेः उत्कलेश्वरस्य, वर्णनमेव अद्भ. त आश्चर्यरसं, हृदि हृदये,आस्वादयितुम् अनुभवितुमिव, न्यमीलत् निमीलिताक्षी जाता, परमार्थतस्तु नलसाक्षात्कारसुखास्वादनायवेत्यर्थः / / 86 // इस ( सरस्वतीके उक्त ( 12 / 78-85) वर्णन करने ) के बाद (वरण सम्बन्धिनी ) महुएकी मालासे नलके नामको निरन्तर जपती हुई ( अत एव ) स्पष्ट होते हुए ध्यानसे प्रत्यक्षमें भासमान होते हुए नलवाली वह ( दमयन्ती ) इस राजा ( उत्कलनरेश ) के वर्णनरूप अद्भतरसको मानो हृदयमें आस्वादन करने के लिए नेत्रोंको बन्द कर लिया [ किन्तु वास्तविकमें तो नल के साक्षात्कारका आस्वादन करने के लिए ही उसने नेत्रोंको बन्द कर लिया। नलानुरक्त उस दमयन्तीने उस राजाके वर्णन कालमें नेत्रोंको बन्द कर उसको अस्वीकार कर दिया ] // 86 // प्रशंसितु संसदुपान्तरञ्जिनं श्रिया जयन्तं जगतीश्वरं जिनम् / गिरः प्रतस्तार पुरावदेव ता दिनान्तसन्ध्यासमयस्य देवता / / 87 / / प्रशंसितुमिति / दिनान्तसन्ध्यासमयस्य सायंसन्ध्याकालस्य, देवता अधिदेवता सरस्वती, सन्ध्या विध्यर्थे सरस्वतीति श्रुतेः; संसदुपान्तरञ्जिनं सभास्थानकप्रान्तरञ्जकमित्यर्थः श्रिया सौन्दर्येण, जिनं जिनाख्यं देवं, सोऽतिसुन्दर इति प्रसिद्धः, जयन्तं ततोऽपि सुन्दरम् इत्यर्थः, जगतीश्वरं पृथिवीपतिं प्रशंसितुं स्तोतुं, पुरावदेव पूर्ववदेव, ताः प्रसिद्धाः, गिरः प्रतस्तार प्रपञ्चयामास // 87 // ___ सायंकालीन सन्ध्याकी देवी ( सरस्वती ) ने सभाके दोनों भागोंको अनुरञ्जित करनेवाले तथा ( अतिप्रसिद्ध सुन्दर ) जिन ('जिनेन्द्र देव, या 'बुद्धदेव' ) को शोभासे जीतते हुए राजाकी प्रशंसा करनेके लिए पहलेके ही समान ( सरस एवं मधुर ) वचनको कहा(अथवा-शोभासे सभाके दोनों पाश्वौको अनुरक्त करते हुए, 'जयन्त' नामक बौद्ध राजा. को... / पाठा०-जगदीश्वर 'जिन' को... ) // 87 // तथाऽधिकुर्या रुचिरे ! चिरेप्सिता यथोत्सुकः सम्प्रति सम्प्रतीच्छति / अपाङ्गरङ्गस्थललास्यलम्पटाः कटाक्षधारास्तव कीकटाधिपः / / 88 / / तथेति / रुचिरे ! हे सुन्दरि! उत्सुकः उत्कण्ठितः कीकटाधिपो मगधेश्वरः, चिरेप्सिताः चिग़त् प्रभृति आकाक्षिताः, अपाङ्गो नेत्रप्रान्तः, स एव रङ्गस्थलं, तत्र लास्ये नत्तने लम्पटाः लालसाः, तव कटाक्षधाराः, कटाक्षपरम्पराः, यथा सम्प्रति 1. 'जगदीश्वरम्' इति पा०।