________________ ऊनविंशः सर्गः। 1247 उदयेति / अत्र अस्मिन् , क्षणे समये, अहर्मुखे इत्यर्थः / निशः निशायाः, अह्ना दिवसेन सह, रणे युद्धे, स्वाधिकारस्थापनाय युद्धे प्रारब्धे सतीत्यर्थः / विहरत्पूषाणि विहरन् सञ्चरन् , युद्धदर्शनकौतूहलेनेति भावः / पूषा सूर्यः यत्र ताहशानि सञ्चरसूर्याणि, उदयशिखरिप्रस्थानि उदयाद्रेः सानूनि / 'प्रस्थोऽस्त्री सानुमानयोः' इति यादवः / उष्मणा सूर्यस्यैव तेजसा, द्रुतानां विलीनानाम् , अश्मजतूनां शिलाजत्वा. ख्यधातुविशेषाणाम् , स्रवान् स्त्रावान् , प्रवाहानित्यर्थः। दधति धारयन्ति, रकप्र. वाहानिवेति भावः / तेन च उदयतः उत्तिष्ठतः, अरुणस्य सूर्यसारथेः गरुडाग्रजस्य अनूरोः सम्बन्धे, प्रतीभावादरात् प्रणामकरणाग्रहात् , अरुणानुजे गरुडे, रक्तवर्ण इति भावः / मिलति सङ्गमं प्राप्तवति, अरुणाय नन्तुं समागच्छति सतीत्यर्थः / तत्सङ्गात् गरुडसम्पर्कात् हेतोः, नवाः प्रत्यग्राः, इष्टकाः रक्तवर्णदग्धमृत्खण्डविशेषाः यस्यां सा तादृशी, वेष्टना परिधिः, प्राकार इत्यर्थः / शङ्कया शङ्कनीया, किमु ? किम् ? रक्तवर्णगरुडकान्तेः पर्वतसमन्तात् स्थितेरिति भावः। यदुक्तहेतुना गरुडः न सङ्गच्छेत तदा सुवर्णपक्षव्याप्तिरूपा उदयाद्रेः नवेष्टकावेष्टना कस्मादिति सम्भावना योत्प्रेक्षा // 16 // ____ उस समयमें रात्रिका दिनके साथ ( अपने-अपने पक्षको दृढ़ करनेके लिए ) युद्ध आरम्भ होनेपर ( अथवा- रात्रिका दिन के साथ युद्धरूप इस समय अर्थात प्रातःकालमें मानो युद्ध देखनेके कौतुकसे ) विहारकर (घूम ) रहे हैं सूर्य जिनमें ऐसे, उदयाचलके शिखर (सूर्य-किरणों के स्पर्श उत्पन्न ) गर्मी से पिघलते हुए शिलाजीतके स्रावको धारण कर रहे हैं अर्थात् सूर्य-किरण संसर्गज सन्तापसे शिलाजीत ( पक्षा०-युद्धमें आहत होनेसे रक्त) को बहा रहे हैं / तथा उदय होते ( पक्षा०-आते हुए ) अरुण ( अपने बड़े भाई) के नमस्कार करनेके आदरसे गरुड (पक्षीराज, पक्षा०-गारुत्ममणि) के मिलनेपर उसके संसर्गसे नये (भठेसे तत्कालने निकालने के कारण अरुणवर्ण ) ईटके घेरेको शङ्का क्यों नहीं होती क्या ? अर्थात् नई ईटोंके घिरे हुए के समान वह अवश्यमेव जान पड़ता है। [ सूर्यके आश्रित दिन-प्रकाशका रात्रिके साथ युद्ध होनेपर अपने आश्रितके युद्धपराक्रम को देखने के लिए सूर्य युद्धस्थलमें पहुंचे तो उनके चारा तरफ नयी लाल-लाल सुवर्णमयी ईटोका घेरा बना दिया गया है सेनानायक दिन तथा रात्रिके परस्पर युद्ध होनेपर उनके भटतुल्य उदयाचल- शिखर सूर्यसन्तापज उष्णतासे बहते हुए शिलाजोतरूप रक्तस्रावको धारण कर रहे हैं और विजयी दिनपक्षीय शिलाएँ गरुडमणिके सम्पर्कसे सुवर्णमय पट्टिकाओं से अलकृत हो रही हैं ऐसा मालूम पड़ता है ] // 16 // रविरथहयानश्वस्यन्ति ध्रुवं बडवा बलप्रतिबलबलावस्थायिन्यः समीक्ष्य समीपगान् / निजपरिवृढं गाढप्रेमा रथाङ्गविहङ्गमी. स्मरशरपराधीनस्वान्ता वृषस्यति सम्प्रति // 17 //