SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 1244 नैषधमहाकाव्यम् / कृष्णवर्ण शशकको भी न नष्ट कर दे' इस भयसे चन्द्रमा पश्चिम दिशाको चला गया और तारायें भी उस वृत्तान्तके मालूम होनेपर ऊपरकी ओर चली गयी अर्थात् अस्त हो गयीं। आकाशमें सूर्यकिरण फैल रही है, कौवे तथा कबूतर उड़ रहे हैं, चन्द्रमा पश्चिम दिशामें अस्त हो रहा है तथा ताराएं मा अस्तङ्गत होनेसे अलक्ष्य हो गयी हैं ] // 12 // भृशमबिभरुस्तारा हाराच्युता इव मौक्तिकाः सुरसुरतक्रीडालनाद् धुसद्वियदङ्गणम् / बहुकरकृतात् प्रातः सम्माजनादधुना पुन निरुपधिनिजावस्थालक्ष्मीविलक्षणमीक्ष्यते // 13 // भृशमिति / ताराः तारकाः, सुराणां देवमिथुनानाम् , सुरतजया रमणोद्भूतया, क्रीडया परिमर्दरूपविहारेण, लूनात् छिन्नात, हारात मुक्तावलीतः, च्युताः विक्षिप्ताः, मुक्ताः इव मौक्तिकाः, ता इव मुक्ताफलानीव इत्युत्प्रेक्षा / स्वार्थ कप्रत्ययः, 'प्रत्यय. स्थात् कात् पूर्वस्य-' इतीकारः। धुसद्वियदङ्गणं घुसदां देवानां नभोरूपं प्राङ्गणम् , भृशम् अत्यर्थम् , अबिभरुः अपूरयन् , रात्रौ परिपूरितवत्य इत्यर्थः / “हुभृज धारण. पोषणयोः' इत्यस्य लङि रूपम् , 'लङः शाकटायनस्यैव' इति शेर्जुसादेशः / अधुना इदानीम् , प्रातः पुनः प्रभाते तु, बहुकरेण बहवः सहस्रसङ्ख्यकाः इत्यर्थः / कराः किरणा यस्य स बहुकरः सूर्यः, स एव बहुकरः खलपूसंज्ञकः सम्मानकारी जाति. विशेषः तेन, 'खलपूः स्यात् बहुकरः' इत्यमरः / कृतात् सम्पादितात् , सम्मार्जनात् शोधनात् , शोधन्या तारापसारणेन धूल्याद्यपसारणेन च परिष्करणादित्यर्थः / निरुपधेः निर्व्याजायाः, अकृत्रिमाया इत्यर्थः। 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः / निजावस्थायाः आत्मस्वरूपस्य, लक्ष्म्याः नीलनिर्मलशोभायाः, विलक्षणं रात्रिकालिकावस्थातोऽन्यादृशं रूपम् , ईच्यते एतत् वियदङ्गणं दृश्यते, खलपूपरिशुद्धिवत् बहुकरशुद्धमन्तरीक्षमपि पूर्वविलक्षणं लक्ष्यते इत्यर्थः, जनैरिति शेषः।। देवमिथुनों ( पक्षा-देव तुल्य ऐश्वर्यवान् राजा आदि ) के सुरतजन्य क्रीडासे टूटे हुए हारसे गिरे हुए मोतियों के समान ताराओंने देवताओंके आकाश-प्राङ्गणको परिपूर्णकर दिया अर्थात् आकाशरूपी आँगनमें बिखर पड़ों-फैल गयीं। फिर इस समय बहुत किरणवाले ( सूर्य, पक्षा०-झाडू देनेवाले लोगों) के द्वारा प्रातःकाल मार्जन (झाडू लगाकर साफ) करनेसे वह ( आकाश-प्राङ्गण ) स्वाभाविक अवस्थावाली शोभासे विलक्षण (अपूर्व) दृष्टिगोचर हो रहा है / [ जिस प्रकार ऐश्वर्यवान् राजा आदिके सुरतक्रीडाओंमें टूटे हुए हारसे गिरे मोती आँगनमें फैल जाते है तो झाडू देनेवाला नौकर आदिके प्रातःकालमें झाडू देनेसे कूड़ा-कचरा साफ हो जानेसे वह आँगन अपूर्व-सा दीखने लगता है; उसी प्रकार देवमिथुनकी सुरत क्रीडाओंसे टूटे हुए हारसे गिरकर मोतीतुल्य तारागण / 1. 'लुनादियद्वि-' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy