________________ 1224 नैषधमहाकाव्यम् / रात्रिः काचित् स्त्री च, तयोः दम्पत्योः, मनोरथम अभिलाषम् , न चक्षमे न सेहे / शीघ्रमेव अवसितत्वात् विघ्नाचरणाच्चेति भावः ।दुर्जनः परशुभासहोऽल्पजीवी चेति युक्तम् / रात्रेः अल्पावशिष्टत्वात् तयोः पुनः सम्भोगवाञ्छा न पूर्णा इति तात्पर्यम् // वे दोनों (नल तथा दमयन्ती ) परस्परमें रतिरूपी रसायन (.दौर्बल्यादि-नाशक वीर्य. कारक औषध-विशेषके सेवन ) से फिर सम्भोग करने के इच्छुक हो गये, किन्तु दुष्ट जन्म. वाली तथा थोड़ी जीवितवाली अर्थात् थोड़ी बची हुई ( पक्षा०-थोड़ी आयुवाली) रात्रिने रन दोनों के मन रथको नहीं सहा अर्थात् थोड़ी रात्रि शेष रहने से उनको पुनः सम्भोगेच्छा पूर्ण नहीं हुई / [ अन्य भी कोई दुष्ट सपत्नी आदि स्त्री दम्पतिकी सम्भोगेच्छा को नहीं सहन करती ] // 136 // स्वप्तुमात्तशयनीययोस्तयोः स्वैरमाख्यत वचः प्रियां प्रियः / उत्सवैरधरदानपानजैः सान्तरायपदमन्तराऽन्तरा / / 137 / / स्वप्तुमिति / स्वप्तुं निद्रातुम् ,आत्तशयनीययोःआश्रिततल्पयोः, तयोः प्रिययोः मध्ये, प्रियः नलः, प्रियां भैमीम् , अधरयोः रदनच्छयोः, दानात् अन्योऽन्यं चुम्बनाय समर्पणात् , तथा पानात् चुम्बनाच्च, जायन्ते उत्पद्यन्ते इति तादृशः, उत्सवैः आनन्दैः, अन्तराऽन्तरा मध्ये मध्ये, दानपानयोमध्ये मध्ये इत्यर्थः / सान्तरायाणि सप्रतिबन्धानि, दानपानरूपैविघ्नः विच्छिद्य विच्छिद्य प्रयोज्यमानानीत्यर्थः / पदानि सुप्तिङन्तरूपशब्दाः यस्मिन् तत् तादृशम् वचः वाक्यम् , निजप्रेमज्ञापकमिति भावः / स्वैरं यथेच्छम् , असम्बद्धरूपं यथा तथेत्यर्थः / आख्यत अवोचत् / / 137 // शयनार्थ शय्यापर गये हुए उन दोनों में से प्रिय ( नल ) ने प्रिया ( दमयन्ती) से अपने अधरका दमयन्तीके द्वारा पान कराने तथा दमयन्तीके अधरका पान करनेके आनन्दोंसे बीच-बीचमें विच्छिन्न पद-समूह हो अर्थात् रुक-रुककर ( एकान्त होनेसे ) स्वच्छन्दता. पूर्वक बोले / [ शय्यापर लेटे हुए दोनों परस्परमें एक दूसरेके अधरका पान करते-कराते थे, उसी समय नलने दमयन्तीको एकान्त होनेसे स्वच्छन्दतापूर्वक वक्ष्यमाण वचन ( 181138145 ) उक्त अधर-पान करने-करानेके आनन्दसे बीच-बीचमें रुककर कहने लगे / / 137 // देवदूत्यमुपगत्य निर्दयं धर्मभीतिकृततादृशागसः / अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता / / 138 / / किं तत् वाक्यं तदेवाष्टभिराचष्टे-देवेत्याहि / हे प्रिये ! देवदूत्यं देवानां दूतकृ. त्यम् , उपगत्य स्वीकृत्य, देवदौत्यस्वीकारहेतोरित्यर्थः / निर्दयं निष्करुणं यथा तथा, धर्मभीत्या प्रतिश्रुतिभङ्गाजनितधर्मलोपभयेन, कृतम् अनुष्ठितन् , तादृक् तथाभूतम् , इन्द्रादिवरणार्थमनुरोधात् प्रतिकूलाचरणरूपमित्यर्थः / आगः अपराधः येन तादृशस्य, नलस्य अपराद्धस्य मम सम्बन्धिनी, जीवितावधि यावजीवम् , सा इयं क्रियमाणे