________________ 1188 नैषधमहाकाव्यम् / सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला | भाति चापि वसनं विना न तु ब्रीडधैयपरिवजने जनः // 69 // सेति / बलिना प्रबलेनापि, स्मरेण कामेन, ही क्षमे लज्जाधैर्य, अहापिता अत्या. जिता, त्यजयितुमचमेत्यर्थः। जहातेय॑न्तात् पुगि द्विकर्मकादप्रधाने कर्मणि क्तः / अबला दुर्बला, सा भैमी, भृशम् अस्यर्थम् , अशोभत अराजत, 'नारीणां भूषणं लज्जा' इति नीतिशास्त्रोक्तेरिति भावः / तथा हि जनः लोकः, वसनं वस्त्रम् , विनाs. पि ऋतेऽपि, भाति शोभते, तु किन्तु, व्रीडधैर्ययोः लज्जाधीरवयोः, परिवर्जने परि त्यागे, न च नैव, भातीति अन्वयः // 69 // बलवान् ( पक्षा०-बढ़े हुए ) कामदेवके द्वारा लज्जा तथा धैर्यका त्याग नहीं की हुई वह अबला ( स्त्री दमयन्ती, पक्षा०-निर्बल) अत्यन्त शोभित हुई; क्योंकि कपड़ेके बिना भी मनुष्य शोभता है, किन्तु लज्जा तथा धैर्यके छोड़नेसे ( पाठा०-छोड़नेपर ) नहीं शोमता // 69 // आत्थ नेति रतेयाचितं न यन्मामतोऽनुमतवत्यसि स्फुटम | इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा / / 70 // आत्थेति / हे प्रिये ! मां रतयाचितं सुरतमिक्षाम् , यत् यतः, न इति, 'न दास्यामि' इति, न आत्थ न ब्रवीषि, मम सुरतप्रार्थनायां न दास्यामि इति यत् त्वं न वदसीत्यर्थः। अतः अप्रतिषेधाद्धेतोः, म्फुटं व्यक्तम् , अनुमतवती स्वीकृतवती, असि भवसि, 'अप्रतिषिद्धं परमतम् अनुमतं भवति' इति न्यायात् इति भावः। इति इत्थम् , तस्याः दमयन्त्याः , तस्य अप्रतिषेधवचनस्येत्यर्थो वा, अभिलापनाय वाचनाय, उत्सुकम् उद्युक्तम् , आग्रहान्वितमित्यर्थः / अमुं प्रियम् , सा भैमी, धूनितेन कम्पितेन / 'धूज-प्रीमोर्नुग्वक्तव्यः'। शिरसा मूर्ना, निषेधसूचकशिर श्वालनेनेत्यर्थः / निरास प्रत्याख्यातवती / अहो ! अत्यन्ताभिमतार्थेऽपि निषेधशीलता स्त्रीणामिति भावः // 70 // ___(हे प्रिये ? ) मेरी सुरतभिक्षाका जो तुम निषेध नहीं कर रही हो, इससे स्पष्ट ही तुमने मुझको ( उस सुरतके लिए ) अनुमति दे चुकी' इस प्रकार उस (दमयन्ती, अथवास्वीकृति वचन ) के कहवाने के उत्सुक इस ( नल ) को उस ( दमयन्ती ) ने (निषेध-सूचक) शिरःकम्पनसे मना कर दिया। [नलके दमयन्तीसे सुरतयाचना करनेपर जब उसने कोई उत्तर नहीं दिया तो 'अप्रतिषिद्धं परवचनमनुमतं भवति' ( दूसरेके वचनका निषेध नहीं किया जाता तो वह स्वीकृत समझा जाता है ) इस न्यायके अनुसार उसके निषेधात्मक भावको समझते हुए भी उसको स्पष्ट कहलाने के लिए उत्कण्ठित नलने कहा कि-'तुम ने सुरतका निषेध नहीं किया, अत एव उसे तुम स्वीकार कर रही हो, ऐसा मैं समझता हूं' किन्तु 1. 'परिवर्जनः' इति पाठान्तरम्। 2. 'रतयाचिनम्' इति पाठान्तरम् /