SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 1157 : अष्टादशः सर्गः। यन्त्रेति / यत्र सौधे, क्वापि कुत्रचित प्रदेशे, तयोः भैमीनलयोः, दृष्टिभिः दर्शनैः वापिकोत्तंसानां दीपिकालङ्काराणाम् , हंसमिथुनानां हसद्वन्द्वानाम् , स्मरोत्सवः सुरत केलिः, मत्तानां हृष्टानाम् , कलविङ्कानां चटकानाम् , तथा शारिकाणां पक्षिविशेषाणाञ्च, आश्लेष्यकेलिभिः ग्राम्यक्रीडाभिः, पुनरुक्तिवत् पौनरुक्त्यमिव, अवापिण अबोधि तत्तुल्यम् अदशि इत्यर्थः // 16 // जहांपर मतवाले चटका (गोरैया ) तथा सारिका ( मैना ) पक्षियों ( पाठा०-जहांपर मतवाले चटका पक्षियों ) की अश्लील क्रीडाओंसे ( या-क्रीडाओंकी) पुनरुक्तिसे युक्तः (या- के समान ) वापीके भूषणरूप हंसोंकी जोड़ीके कामोत्सवको उन दोनों (नल तथा दमयन्ती ) ने कहींपर देखा / [ उन्होंने पहले चटका तथा मैनाको तदनन्तर वापीभूषण हंसमिथुनकी आलिङ्गनादिहीन मैथुन क्रीडाको देखा ] // 16 // यत्र वैणरववैणवस्वरैहूकृतैरुपवनीपिकालिनाम् / कङ्कणालिकल हैश्च नृत्यतां गोपितं सुरतकूजितं तयोः // 17 // / यत्रेति / यत्र सौधे, वैणैः वीणासम्बन्धिभिः, रवैः शब्दैः, वैण्वैः वेणुसम्बन्धिभिर स्वरैः ध्वनिभिः, तथा उपवन्याम आरामे, पिकानां कोकिलानाम् , अलिनां भृङ्गाणाञ्च, हुड्तैः हङ्कारः, तथा नृत्यतां नर्तकीजनानाम् , कङ्कणालिकल हैः करभूषणा. वलीकलकलें श्च, तयोः दम्पत्योः, सुरतकूजितं शृङ्गारकालिकणितादिशब्दः, गोपितं तिरस्कृतम् / अतो न विनम्भविघातः इति भावः॥ 17 // जहांपर वीणाकी झङ्कार, बांसोंकी ध्वनि और उपवनमें रहनेवाले कोयलों तथा भ्रमरोंके हुङ्कार-गुञ्जनौसे, एवं नृत्य करनेवालों ( स्त्री-पुरुषों ) के कङ्कण-कलह ( क्रीडा कलहमें उत्पन्न कङ्कण समूहके झनकारों) से उन दोनों (नल तथा दमयन्ती) का सुरतकूजित ( रतिकालिक अव्यक्त कण्ठध्वनि ) छिप ( पाठा०-मन्द पड़) गया अर्थात् उक्त ध्वनियोंसें. इन दोनोंका सुरतकूजित दूसरोंको सुनायी नहीं पड़ा // 17 // (सीत्कृतान्यशृणुतां विशङ्कयोर्यत्प्रतिष्टितरतिस्मरार्चयोः / जालकैरपवरान्तरेऽपि तौं त्याजिनैः कपटकुड्यतां निशि // 1 // ) / सीतानीति / अपवरान्तरे गर्भगृहमध्ये रतिस्मरप्रतिमागृहापेक्षयाऽन्यस्मिन वा गृहे स्थितावपि तो भैमीनलो दिवा गवाक्षेष्वपि भित्तिभ्रमादच्छिद्रगृहनिवास. वादन्यानाकर्णन बुद्या विशडयोः काहितयोः ससम्भ्रमं कूजनादिकुर्वतोः यस्मि सौधे प्रतिष्टितयोः पुरोधसा मन्त्रसामर्थ्याच्चैतन्यमवलम्ब्य प्रतिमायां कृताधिष्टा नयोः रतिस्मरयोय अचे सुवर्णादिरचितप्रतिमे तयोः सीस्कृतानि नखदन्तजपीडानु मावसचकानि सीच्छब्दाभिनेयानि शब्दितानि निशि रात्री कपटकुड्यतामलीक . 1. 'कुडिजतम्' इति पाठान्तरम् / 2. 'प्रकाश' व्याख्यासहित एवायं श्लोकोऽत्र स्थापितः।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy