________________ सप्तदशः सर्गः। 6101 षष्ठीप्रतिषेधः / सा भैमी, महावंशान् उत्कृष्ट कुलान् , सर्वलोकवरेण्यप्रजापतिकश्यप. सुतान् इति भावः / युष्मान् इति शेषः / महतः वेणन् च / 'वंशो वेणौ कुले वर्ग तुदतृणविशेषञ्च / 'नलः पोटगले राज्ञि' इति विश्वः / कथङ्कारं कथम् इत्यर्थः / 'अन्यथैवंकथम् -' इत्यादिना णमुलप्रत्ययः / स्वीचकार ! बब्रे ? अहो! इत्याश्चर्ये / प्रखरनदीस्रोतसा नीयमानस्य वेण्ववलम्बनं परित्यज्य तृणावलम्बनवदुपहास्यमिदं चेष्टितमिति भावः // 126 // (कुल शील आदिसे ) बड़ेको चाहनेवालो ( दमयन्ती ) महावंश ( कश्यप मुनि के कुलमें उत्पन्न होनेसे श्रेष्ठ कुल में उत्पन्न, पक्षा-बड़े बांस) आपलोगोंका छोड़कर चञ्चल ( मनुष्य होनेसे चपल स्वभाववाले, पक्षा० --थोड़ो हवासे भा हिलनेवाले ) नल (निषधेश्वर, पक्षा०–'नल' नामक तृग-विशेष ) को किस प्रकार स्वीकार किया ? यह आश्चर्य है। [बड़ेको चाहनेवाला व्यक्तिका बड़े बांसको छोड़कर चञ्चल 'नल' नामक तृगको स्वीकार करने के समान श्रेष्ठ कुलको चाहनेवाली दमयन्ताका कश्यप मुनि-जैसे श्रेष्ठ कुलमें उत्पन्न तुम अतएव उपहासास्पद है ] // 126 // भवादृशैदिशामीशैम॒ग्यमाणां मृगेक्षणाम् / स्वीकुर्वाणः कथं सोढः कृतरीढस्तृणं नलः ? / / 127 // भवाहशेरिति / भवाशेः भवद्विधैः, दिशाम् ईशैः दिकपालैः, मृग्यमाणां काम्य. मानाम् , मृगेक्षणां हरिणलोचनाम्, भैमीमिति शेषः / स्वीकुर्वाणः गृह्णन् , अत एवं कृतरीढः भवतां कृतावज्ञः। रीढाऽवमाननाऽवज्ञा' इत्यमरः / 'कृतवाडः' इति पाठे-जनितलज्जः, दमयन्तीकत क प्रत्याख्यानात् युष्माननादृस्य नलत कदमयन्ती. ग्रहणाच्च लजा इति बोध्यम् / तृणं तृगकल्पः, नलः नैषधः, कथं केन प्रकारेण सोढः ? क्षान्तः ? भवद्भिरिति शेषः / महद्भिः हि परिभवो न सोढव्यः इत्यर्थः // 27 // ____ आप लोगों-जैसे दिक्पालोंने कामिनी मृगलोचनी ( दमयन्तो) को स्वीकार करते हुए ( अत एव आप लोगोंको) अवज्ञात (पाठा०-लज्जित ) किये हुए तृण (के समान निस्सार ) नलको किस प्रकार सहन किया ? / [ समर्थ दिक्पाल होते हुए भी कामिनीको स्वीकार कर आप लोगोंकी अवज्ञा करनेवाले निबल नलको आप लोगोंने क्षमा कर दिया यह उचित नहीं किया ] // 12 // दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि / नावहत् किं तदुद्वाहे कूटसाक्षिक्रियामयम् ? / / 128 // दारुण इति / अयं पुरोवर्ती, शिखी शिखावान् अग्निः, दारुणः काष्ठस्य, कूटं राशिम् , आश्रित्य अवलम्ब्य, अन्यत्र-दारुणः पापकार्यकारित्वात् करकर्मा, पुरुषः