SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। 1047 कामिनीवर्गसंसगैन कः सङ्क्रान्तपातकः ? | नाश्नाति स्नाति हा ! मोहात् कामक्षामव्रतं जगत् // 40 // . कामिनीति / किञ्च, कामिनीवर्गस्य पुरुषापेक्षया अष्टगुणकामस्य स्त्रीजातस्य, संसर्गः सम्बन्धैः, स्त्रीभिः सह एकत्र वासरित्यर्थः / कः पुमान् , सङ्क्रान्तपातकः प्राप्तपापः, पापाक्रान्त इत्यर्थः / न ? अपि तु सर्वः एव पातकी, 'संवत्सरात्त पतति पतितेन सहाचरन्' इति शास्त्रात् पतितस्त्रोसंसर्गेण सर्वोऽपि पातकी एवेति भावः / अव एव कामेन कन्दर्पण अभिलाषेण वा, क्षामतंव क्षीणव्रतं ,निष्फलवतं वा / 'क्षायो मः' इति निष्ठातकारस्य मकारः / जगत् इदं विश्वं, विश्ववासीत्यर्थः।मोहात् स्ववृत्तानाकलनात्, न अश्नाति उपवसति, तथा स्नाति च तीर्थादौ स्नानं करोति च, स्नानेन आस्मनः शुद्धत्वबुद्धयैव पुनः व्रतानि चरति इति भावः / हा इति खेदे / व्रतसहस्रे कृतेऽपि एकेनैव स्त्रीसंसर्गपातकेन सर्वनाश इति भावः॥४०॥ - ( पुरुषोंकी अपेक्षा अठगुने कामयुक्त ) स्त्री-समूहके ससाँसे कौन ( पुरुष ) पापयुक्त नहीं है ? ( अतिशय कामवासनायुक्त स्त्रियों के संसर्गसे सभी सांसर्गिक पापसे युक्त हैं, क्योंकि एक वर्ष पातकीके संसर्गसे पातकरहित भी पातकी हो जाता है)। काम (इच्छा, फल या कामवासना ) से क्षीण व्रतवाला ( पाठा०-...."क्षीण यह ) संसार मोह ( विचारशून्यता ) के 'कारण ( एकादशी आदि को) नहीं खाता है / और ( अमावस्या आदिको तीर्थो में ) स्नान करता है, हाय ! ( खेद है ) / [ स्वयं शुद्ध होनेपर भी स्त्रियोंके संसर्गसे, स्त्रियोंके भी कथञ्चित् शुद्ध होनेपर दुष्टादिके संसर्गसे पापरहित कोई भी नहीं है; अतएव एकादशी आदि तिथियोंमें व्रतोपवास तथा अमावस्या आदि तिथियोंमें प्रयागादि तीर्थोंमें स्नान करना अविचारपूर्ण होनेसे व्यर्थ ही है; इस कारण स्वेच्छासे यथेष्ट व्यवहार करना चाहिये // 40 // ईयया रक्षतो नारी धिक् कुलस्थितिदाम्भिकान् / स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः / / 41 / / ईययेति / स्मरान्धत्वस्य कामविमूढत्वस्य, अविशेषेऽपि समानत्वेऽपि, स्त्रीपुंस. योरिति शेषः / ईय॑या पुरुषान्तरसंसर्गासहिष्णुतया, नारी स्त्रियं, रक्षतः निरुन्धतः, अवरोधमध्ये शासनवाक्येन वा इति शेषः / किन्तु नरं पुरुषं, तथा तद्वत् , अरक्षतः परस्त्रीसंसर्गात् अनिवारयतः, अथ च कुलस्य वंशस्य स्थितिः मर्यादा, विशुद्धिता इत्यर्थः / असाङ्कर्येणावस्थानमिति यावत् , तया तद्रूपेण, दम्भेन कैतवेन चरन्तीति तथोक्तान् स्त्रीमात्ररक्षणादेव जातेरसायं मन्यमानान वञ्चकान् / 'चरति' इति ठक। 'दम्भस्तु कैतवे कल्के' इति विश्वः / जनानिति शेषः / धिक् निन्दामीत्यर्थः / 'धिगु. 1. 'साममिदं जगत्' इति पाठो जीवातुसम्मतः इति म. म. शिवदत्तशर्माणः। . 2. 'नारीर्धि-' इति पाठान्तरम्।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy