SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 1032 नैषधमहाकाव्यम् / के सम्यक् विनय ( अथवा-अविनय ) की शिक्षाके लिए अर्थात् द्यूतको अपने वशमें करने ( अथवा-यूत-सम्बन्धी अविनय सिखाने ) के लिए कलियुगके द्वारा मानो आगे पूजितसत्कृत ( पक्षा०-आगे ) किये गये कामदेवको देखा / [ कामदेवको इन्द्रियोंको विकृत करने में निपुण होनेसे प्रकृतमें इन्द्रियवाचक 'अक्ष' शब्दके कपटसे द्यूत (जुए ) के विषयमें नलको अविनय सिखाने के लिए पाशोंके द्वारा नलका निग्रह करनेके लिए मानो कलिने उस कामदेवको आगे कर लिया ( या-पूजित किया ) है, ऐसे उस जन-समूहके आगे आते हुए कामदेवको उन इन्द्रादि देवोंने देखा ) // 14 // अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः / शम्भलीभुक्तसर्वस्वा जना यत्पारिपाचकाः // 15 // अगम्येति / अगम्यार्थम् अगम्यागमनार्थम् इत्यर्थः। तृणप्राणाः तृणप्रायप्राणा, प्राणान् तृणवत् अविगणय्य अगम्यागन्तार इत्यर्थः, पृष्ठस्थीकृते पश्चाद् देशस्थीकृते, अविगणिते इति यावत् , भीहियो भयलज्जे यैः तादृशाः, लजाभयवर्जिताः इत्यर्थः, शम्भलीभिः कुट्टनीभिः 'कुट्टनी शम्भली समे' इत्यमरः। भुक्तं कवलीकृतमित्यर्थः, सर्वस्वं सर्वधनं येषां तादृशाः, जनाः लोकाः, यस्य स्मरस्य, पारिपार्श्वकाः परिपाववर्तिनः, परिजनाः इत्यर्थः, वयस्या इति यावत् / 'परिमुखञ्च' इति चकारात् ठक्॥ अगम्या ( सम्भोग करने के अयोग्य-रानी, या माता-वहन आदि) के लिए प्राणोंको तृणतुल्य समझनेवाले अर्थात् प्राणोंको तृणतुल्य तुच्छतम समझकर अगम्यागमन करनेवाले, भय तथा लज्जाको पीठ-पीछे किये हुए अर्थात् निर्भय तथा निर्लज्ज और कुट्टनियोंने जिनके सम्पूर्ण धनका भोग कर लिया है ऐसे लोग जिस ( कामदेव ) के पाश्र्ववर्ती ( मित्र या-अनुचर ) थे। ( उस कामदेवको उन देवोंने उस जनसमूहके आगे-आगे-आते हुए देखा) बिभर्ति लोकजिद्भावं बुद्धस्य स्पर्द्धयेव यः / यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः // 16 // बिभर्तीति / यः स्मरः, बुद्धदेवेन जित इति भावः, बुद्धस्य सुगतस्य मारजित इत्यर्थः / सम्बन्धसामान्ये षष्ठी / स्पर्द्धया इव संहर्षणेनेव, जिगीषयेवेत्यर्थः, साम्येन इति वा, बुद्धेन सह शौर्यादिभिः समत्वाकाङ्क्षयेत्यर्थः, 'स्पर्धा संहर्षणेऽपि स्यात् साम्ये क्रमसमुन्नतौ' इति मेदिनी / लोकजिद्भावं सर्वलोकजेतृत्वं, विभर्ति धारयति / 'सर्वज्ञः सुगतो बुद्धो मारजिल्लोकजिजिनः' इत्यमरोक्तेः / बुद्धस्य सर्वलोकजेतृ स्वादि. भावः / यस्य स्मरस्य, ईशतुलया इव ईश्वरसाम्यापेक्षया इवेत्यर्थः / देहदाहकारीश्वरस्पर्द्धयेवेति यावत्, शरीरं न भवतीति अशरीरि तस्य अशरीरिणः दग्धदेहत्वाद् अनङ्गस्य सतः, अत्र लोके, कर्तृत्वम् एकत्र-जेतृत्वम्, अन्यत्र-स्रष्टत्वम् उपादानादिगोचरापरोक्षज्ञानादिमत्वादेवेश्वरस्य कर्तत्वं शरीरमतन्त्रमिति तार्किकाः / पराभिः भताः तन्मत्सराः तस्साम्याय तद्वत् आचरन्तीति भावः // 16 //
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy