________________ 1000 नैषधमहाकाव्यम् / ( बनाना ) उचित था अर्थात् यदि पानीको 'सर्वतोमुख' ( सब ओर मुखवाला ) नाम न अत्यन्त मधुर एवं शीतल जलको अनेक मुखोंसे हमलोग पीकर अतिशय तृप्त होते, किन्तु आपने हमलोगोंको सर्वतोमुख न बनाकर पानीको जो सर्वतोमुख बनाया वह व्यर्थ ही रहा] // 89 // सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते | सखि ! त्वमस्मै वितर त्वमित्युभे मिथो ने वादाबदतुः किलौदनम् / / 90 // सरोजेति / करे ओदने स्थितेऽपि भोजनपात्रे अन्ने विद्यमानेऽपीत्यर्थः, अन्धः कूरं भक्तमन्नमोदनं भिस्सा' इति हलायुधः। सरोजकोशस्य कमलमुकुलस्य, अभिनय अनुकरणं यस्य तादृशेन कमलमुकुलानुकारिणा तदीयकुचग्रहणाभिलाषव्यञ्जकेन इत्यर्थः, पाणिना करेण, मुहुः पुनः पुनः एव, याचते कूरं याचमानाय, यूने इति शेषः, याचेरुभयपदित्वात् शतृप्रत्ययः। हे सखि ! त्वम् अस्म याचमानाय, वितर कूर देहि, द्वितीया त्वाह-वं वितर, इति एवं रूपेण, उभे द्वे, स्त्रियौ इति शेषः / मिथः परस्परं, वादात् विवादात् , ओदनं भक्तं न ददतुः न परिविविषतुः, किल खलु तस्य जनहासकरव्यापार विलोक्य कौतुकवशात् न काऽपि तत्प्रार्थितमङ्गीचकारेति भावः // ( थालमें ) भात रहनेपर भी कमलकोषाकार हाथसे फिर भी भातको मांगते हुए ( युवक ) के लिए 'हे सखि ! तुम इसके लिए भात दो' ( अथवा-'हे सखि ! ( थालमें ) भात रहनेपर भी कमलकोषाकार हाथ बनाकर बार-बार भात मांगते हुए इस (युवक) के लिए भात दो' ) ऐसा प्रथमा सखी के कहने पर 'तुम दो' इस प्रकार ऐसे (परस्परके ) विवाद ( पाठा०-एक दूसरेके बातको दुहराने ) से दोनों (-मेंसे किसी सखी ) ने भात नहीं दिया। [ कमलकोषाकार हाथ करके युवकके द्वारा भातके बहानेसे स्तनमर्दनरूप सम्भोगकी याचना करनेपर जनहासकारक लज्जावश इच्छा होने पर भी किसीन भी उसकी प्रार्थनाको स्वीकार नहीं किया ] / / 90 // इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् / ध्र वं मनोज्ञा व्यतरद्यदत्तरं मिषेण भृङ्गारधृतेः करद्वयौ || 61 | इयमिति / इयम् एषा स्त्री, कियन्तौ किंपरिमाणको, चारू मनोहरौ, पीनौ इति यावत् , कुचौ स्तनौ यस्याः सा तादृशी, इति एवं, विचार्य इति शेषः, पयः प्रददा. तीति पयःप्रदा तस्याः जलदायिन्याः, समावृतं वस्त्राच्छादितं, हृदयं वक्षः, [कर्म] पश्यते अवलोकयते, कुचपरिमाणं जिज्ञासमानाय विटाय इत्यर्थः, करद्वयी तस्याः पाणियुगली, भृङ्गारतेः स्वर्णमयजलपात्रधारणस्य, मिषेण व्याजेन, भङ्गारग्रहणच्छलेनेत्यर्थः, यत् उत्तरम् एतद्भङ्गारपरिमाणं कुचद्वयम् इत्वेवंरूपम् उत्तरं व्यतरत् 1. 'मिथोऽनुवादात्' इति पाठान्तरम् /