________________ 668 नैषधमहाकाव्यम् / मुखमें डालकर चूमनेसे उस स्त्रीको चूमनेका आनन्द पाते हुए युवकने अपने अनुरागको उस स्त्रीसे प्रकट किया ] // 85 // अराधि यन्मीनमृगाजपत्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम् / अशाकि लोकैः कुत एव जेमितुं ? न तत्तु सङ्घथातुमपि स्म शक्यते / / 8 / / ___भराधीति / मीनाः मत्स्याः, मृगाः शशादयः, अजाः छागाः, पत्रिणः पक्षिणः चटकादयः, तेभ्यःजातैः तत्सम्बधिभिः, पलैः मासैः। पलमुन्मानमांसयोः' इति मेदिनी। मृदु कोमलं, स्वादु रसवत् , सुगन्धि सुरभि, यत् तेमनं, व्यञ्जनम्, अराधि अपाचि, निष्पादितमित्यर्थः तत् तेमनं, लोकैः भोक्तृजनैः, सङ्ख्यातुं बहुत्वात् गणयितुम् अपि, न शक्यते स्म न समर्थ्यते स्म, तु पुनः, जेमितुम् अशितुं, कुत एव कथं वा, अशाकि ? शक्तैरभावि ? बहुलत्वादिति भावः। 'पाके राध्यते रध्यति जेमत्यत्ति चमतीति भट्टमल्लः // 86 // ___ मछली, मृग (हिरण या-खरगोश आदि पशु ), छाग और पक्षी (तित्तिर, लावा बटेर, बत्तख आदि ) के मांसोंसे कोमल, स्वादिष्ट और सुगन्धयुक्त जिन व्यञ्जनोंको (पाचकोंने ) पकाया, उनको ( खाने या देखनेवाले ) लोग गणना करने (गिनने ) में भी समर्थ नहीं हुए तो खानेमें कैसे समर्थ होते ? // 86 // कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किञ्चन कुश्चितभ्रुवा / क्षिपन् मुखे भोजनलीलयाऽङ्गुलीः पुनः प्रसन्नाननयाऽन्वकम्पि सः / / कृतेति / चाटुभिः अनुनयसूचकैरित्यर्थः। इङ्गितैः नयनादिचेष्टितः, कृतार्थनः कृतसम्भोगप्रार्थनः, यः युवा, किञ्चन किञ्चित् कुञ्चित् कुञ्चितभ्रुवा कुटिलभ्रुवा, कृतभ्रकुटया इत्यर्थः / स्त्रिया इति शेषः, पुरा पूर्व, पर्यहारि, प्रत्याख्यान इत्यर्थः, सः युवा, भोजनलीलया भोजनव्यापारण, तद्वयाजेन इत्यर्थः। मुखे अङ्गुलीः तत्प्रतिबिम्बस्पृष्टा. गुलीरित्यर्थः, क्षिपन् स्थापयन् , प्रतिबिम्बस्पृष्टाङ्गुलीचुम्बनव्याजेन तामेव चुम्बयन्निति भावः,प्रसन्नाननया तदनुरागदर्शनेन सानरागदर्शनादिव्यजितप्रसन्नमुख्या तया, पुनः अन्वकम्पि अनकम्पितः, तदव्याकुलतादर्शनेन सम्भोगप्रार्थनं तया स्वीकृतमिति भावः // 87 // विनय सूचक नेत्रादि व्यापारों (या-प्रिय वचनों तथा अअलिबन्धन आदि चेष्टाओं) से प्रार्थना ( सम्भोगार्थ याचना ) करनेवाले जिस युवकको पहले ( क्रोध या अनादरसे ) थोड़ा भ्रुकुटिको टेढ़ा करनेवाली स्त्रीने तिरस्कृत कर दिया, भोजनके कपटसे मुखमें ( उस स्त्रीके प्रतिबिम्बका स्पर्श कर ) अंगुलि डालते हुए उस ( युवक ) को प्रसन्नमुखी उस स्त्रीने अनुकम्पित कर दिया। [ उसके अनुरागजन्य व्याकुलताको देखकर प्रसन्न हुई उस स्त्रीने सम्भोग करना स्वीकार कर लिया ] // 87 //