________________ 86 नैषधमहाकाव्यम्।। यथा तथा मङ्गलगीतपूर्व यथा तथा वा इत्यर्थः। 'मङ्गलानन्तरारम्भ-प्रश्नकात्स्न्येवथो अथ' इत्यमरः / चतुष्केण चतुःस्तम्भमण्डपेन, चारुस्विषि अतिशयशोभे, वेदिकोदरे वेदिमध्ये, यथाकुलाचारम कुलाचरम् अनतिक्रम्य इत्यर्थः, ताम् अवनी. न्द्रजां भमी, स्नपयाम्बभूव स्नानं कारयामास / 'ग्लास्नावनु-' इत्यादिना स्नातेमित्वविकल्पात् हस्वत्वम् / / 19 / / / इस ( अनेकविध बाजाओंके बजने लगने ) के बाद स्त्रो-समूहने चौंक (या-चार खम्बोंके मण्डप ) से सुन्दर कान्तिवाले वेदोके बोचमें, सुवर्णके कलशियोंको उठाकर (उनसे) राजकुमारी उस दमयन्तीको कुलाचारके अनुसार स्नान कराया // 19 // विजित्य दास्यादिव वारिहारितामवापितास्तत्कुचोयोयेन ताः। शिखामवाक्षुः सहकारशाखिननपाभरम्लानिमिवानतैर्मुखैः / / 20 / / विजित्येति / तत्कुचयोः द्वयेन भैमीस्तनद्वयेन, विजित्य दास्यात् दासीकरणादिव, वारिहारितां जलवाहिनीत्वम्, अवापिताः प्रापिताः, आपेय॑न्तादणिकत्तः कर्मणि क्तः, 'ण्यन्ते कत्तश्च कर्मणः' इति वचनात् / ताः कुम्भाः, आनतः अवनतैः मुखैः द्वारः, द्वाराधोदेशे इत्यर्थः / आननैश्च, सहकारशाखिनः शिखां चतपल्लवं, पाभारेण या म्लानिः म्लानता तामिव, चूनपल्लवरूपम्लानतामेव, दास्यजनितलच्जयेति भावः / अवातुः अधार्युः, वहेलङि सिचि 'वदव्रज-' इत्यादिना वृद्धिः, 'होढः' इति ढः, 'पढोः कः सि' इति कत्वे 'इणकोः' इति षत्वं, 'सिजभ्यस्त-' इत्यादिना झेर्जुसि अडागमः / प्रतिगृहद्वारप्रान्ते सहकारशाखाच्छादितमुखपूर्णकुम्भ्यः संस्थापिता अभूवन् इति भावः / लोके दासीकृताः स्त्रियो नतानना म्लानमुखकान्तयः जलाहरणादिकर्म कुर्वन्तीति दृश्यते / अत्र दास्यादिवेति हेतूत्प्रेक्षा, म्लानिमिवेति गुणस्वरूपोस्प्रेक्षा, तयोरङ्गाङ्गिभावेन सजातीयसङ्करः // 20 // उस ( दमयन्ती ) के दोनों स्तनोंसे पराजित होकर मानो दासीत्वको प्राप्त होने के कारण पानी भरनेवाली (दासी) बनी हुई वे सुवर्ण-कलशियां नम्र (नीचे झुके हुए) मुखोंसे आम्रवृक्षके पल्लवको लज्जाके भारसे ग्लानिके समान धारण करती थीं। [जिस प्रकार किसीसे हारी हुई कोई स्त्री उसकी दासी बनकर लज्जासे नम्रमुखी हो मलिनताको धारण करती हुई जल भरती है, उसी प्रकार दमयन्तीके विशाल एवं गौरवर्ण स्तनद्वयसे पराजित सुवर्ण-कलशियां मानों उसकी दासी बनकर नीचे मुख किये पानी भरती तथा आम्रपल्लवरूप मलिनताको मुखपर धारण करती हैं // मङ्गलाचारके लिए सुवर्ण-कलशियोंमें पानी भरकर उनके मुखपर श्यामवर्णके आम्रपल्लव रखे गये हैं ] // 20 // असौ मुहुर्जातजलाभिषेचना क्रमाद्दुकूलेन सितांशुनोज्ज्वला / द्वयस्य वर्षाशरदां सदातनी सनाभितां साधु बबन्ध सन्धया / / 21 / / 1. 'तदातनीम्' इति पाठान्तरम् /