________________ 862 नैषधमहाकाव्यम् / वस्तुको ही ग्रहण करना प्रशस्त मानता है, अतः इन्द्रादि का वैसा करना भी उचित ही है ], मायानलत्वं त्यजतो निलोनैः पूर्वैरहम्पूर्विकया मघोनः / / भीमोद्भवासात्त्विकभावशोभादिक्षयेवाऽऽविरभावि नेत्रैः / / 58 / / मायेति / मायानलत्वमलीकनलत्वं, त्यजतो मघोनः इन्द्रस्य, निलीनः देव. शक्त्या सगोपितैः, पूर्वैः स्वरूपावस्थायामवस्थानकालिकः, नेत्रैः सहस्रसङ्ख्यकैरिति भावः, भीमोद्भवायाः भैग्याः, सात्त्विकभावानां नलाङ्गसङ्गजनितरोमाञ्चादीनाम्, शोभायाः दिक्षया द्रष्टमिच्छयेव, इति फलोत्प्रेक्षा द्योत्या आविर्भावस्य शोभादर्शन. फलकत्वात्; अहं पूर्वोऽहं पूर्व इति योऽभिमानः क्रियायां साऽहंपूर्विका तया अहमहमिकया, मयूरव्यंसकादित्वात् समासः / स्वार्थे मत्वर्थे वा ठन् प्रत्ययः / आविरभावि आविर्भूतम् / भावे लुङ। 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वेवण्यवेपथू। अश्र वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः' // 58 // , असत्य नलाकारको छोड़ते हुए इन्द्रके ( माया शक्तिसे ) गुप्त नेत्र 'मैं पहले उत्पन्न होऊँ, मैं पहले उत्पन्न होऊँ' ऐसी प्रतिस्पर्द्धासे मानो दमयन्तीके सात्त्विकभाव ( रोमांच, स्वेदोद्गम आदि ) की शोभाको देखनेकी इच्छासे प्रकट हो गये। [ दूसरे भी व्यक्ति किसी अपूर्व कार्यको देखने की स्पर्द्धासे शीघ्र प्रकट होते (बाहर निकलते ) हैं / इन्द्रने अपने सहस्र नेत्रोंको झट प्रकट कर लिया ] // 58 // गोत्रानुकूल्यप्रभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः / पुरश्चकार प्रवरं वरं यमायन् सखायं ददृशे तया सः / / 56 // गोत्रेति / गोत्रानुकूल्यप्रभवे वंशवर्द्धनाथं प्रवृत्ते, विवाहे तत्प्रातिकूल्यादिव तद्विरोधित्वादिव, गोत्रशत्रुत्वादिवेत्यर्थः, न हि यो यस्य शत्रुः स तदनुकूलकार्य सहते इति भावः, आयन् स्वयंबरसभायामागच्छन् / इणो लटः शतरि यणादेशः / गोत्रशत्रुः गोत्रं कुलचाचलश्च, 'गोत्रं नाम्नि कुलेऽचले' इति विश्वः / तच्छत्रुः गोत्रभित् इन्द्रः, यं प्रवरं श्रेष्ठं, वरं वोढारं, सखायं पुरश्वकार दूत्येन सहायत्वेन स्वीचकारेत्यर्थः, स नल एव, तया भैम्या, ददृशे; देवानां नलरूपपरिहारेण स्वरूपपरिग्रहणात् केवलं सत्यनलस्यैव तत्रावस्थानादिति भावः / केचित्त प्रवरनामा कश्चिदिन्द्रेण सहायत्वेनानीत इति व्याचक्षते तत्तु अमूलं चिन्त्यं भारतादिषु अदर्शनादिति / / 59 / / गोत्रकी अनुकूलता अर्थात् वंशवृद्धिके लिए होनेवाले विवाहमें (गोत्र अर्थात् पर्वतोंका, पक्षा०-गोत्र अर्थात् वंशका शत्रु होनेसे ) मानो उस (विवाह ) की प्रतिकूलतासे (स्वयंवरमें) आते हुए गोत्रशत्रु (गोत्र = पर्वतोंका शत्रु इन्द्र, पक्षा०-वंशका शत्रु ) ने श्रेष्ठ जिस वर अर्थात् विवाहकर्ता (दुल्हा नल ) को मित्र अर्थात् दूतकर्म करनेमें सहायक बनाकर आगे किया ( दमयन्तीके पास पहले भेजा ) था, उस (नल ) को उस ( दमयन्ती ) ने देखा / 'प्रकाश' व्याख्या सम्मत द्वितीय अर्थ-गोत्र (वंशके आदि पुरुष वसिष्ठ तथा