________________ / नैषधमहाकाव्यम् / अथ भैम्याः सन्देहदुःखं महदभूदित्याह-कारिष्यते इति / कलिना कलहेन, प्रत्याख्यातैर्देवैः राजन्यैर्वा अवमाननाप्रतीकाराभिप्रायात् उत्पादितेन वैरणेत्यर्थः, कलियुगेन च, 'कलिः स्त्री कलिकायां ना शूराजिकलहे युगे' इति मेदिनी, नलस्य परिभवः कारिष्यते विवाहात् परं परिभवः करिष्यते, करोतेः कर्मणि लुट , 'स्यसिच. सीयुट--' इत्यादिना इटः वैकल्पिकचिण्वद्भावात 'अचो जिति' इति वृद्धिः, इति द्वापरस्तु प्रियस्य नलस्य एवं विधः परिभवसंशयः पुनः, द्वापरयुगञ्च, 'द्वापरौ युगसंशयौ' इत्यमरः। सुतन सुकुमाराङ्गी, तां नलप्रियां दमयन्ती, पुरस्तात् कले: पर्वम् अद्यैव, अदुनोत् पर्यतापयत् ; तथाहि, जगत्यां लोके, पिशुनौ दुर्जनौ, 'त्रिष्वथो जगती लोकः' इति, 'पिशुनो दुर्जनः खलः' इति चामरः, द्वापरः कलिश्च युगे कालविशेषौ, भैमीनलयोः उपयमनम् उद्वाहं, न सहेते किल, किलेति खल्वर्थे, कलिः यथा विवाहोत्तरं तयोर्विवाहं न सोढा, तद्वत द्वापरोऽपि तयोर्भाविनं विवाहं न सहते इति भावः / अत्र पर्वार्द्ध द्वापर इति वाच्यप्रतीयमानयोरभेदाध्यवसायेन द्वापरस्य स्थानान्तरकलिव्यापारात् प्राक् स्वयं दमयन्तीसन्तापकत्वोत्प्रेक्षा व्यञ्जकाप्रयोगा. द्गम्या, उत्तरार्द्ध तु तदुपयमनासहिष्णुत्वलक्षणकारणेन तत्समर्थनात् कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः, इत्यनयोः अङ्गाङ्गिभावेन सङ्करः // 36 // कलि अर्थात चौथा युग ( इन दोनों के विवाह के बाद ) नलका परिभव करेगा, किन्तु द्वापर ( इन पांचोंमें से कौन वास्तविक नल है ? ऐसा सन्देह अथवा-इन्द्रादि चार देवों या अन्यान्य राजाओं के अपमानका प्रतीकार नहीं होनेसे उत्पन्न कलह / पक्षा०–'द्वापर' नामक तृतीय युगने ( विवाह होनेके ) पहले ही सुन्दरी ( दमयन्ती) को सन्तप्त कर दिया अर्थात् 'कलि' नामक चतुर्थे युग तो दमयन्ती-नलके विवाह के बाद नलको पीड़ित करेगा, किन्तु 'द्वापर' नामक तृतीय युगने विवाह होने के पहले ही सुन्दरी दमयन्तीको पीडित किया / क्योंकि दुष्ट कलि तथा द्वापर युग भूलोकमें नल तथा दमयन्तीके विवाहको सहन नहीं करते हैं अर्थात् जिस प्रकार विवाह होनेके बाद 'कलि' युग उस विवाहको असहनकर नलका परिभव करेगा, उसी प्रकार 'द्वापर युग भी विवाहके पहले ही उनके विवाहको असहनकर उसे बधक बनने एवं दमयन्तीको पीड़ित करने लगा। [द्वापर तथा कलियुगमें नल और दमयन्तीक नहीं रहनेसे उन दोनों युगोंका नल तथा दमयन्तीके विवाहको नहीं सहन करना युक्तियुक्त ही है ] // 36 // उत्कण्ठयन् पृथगिमा युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः / जानीमहे निजशिलीमुखशीलिसङ्ख्यासाफल्यमाप स तदा यदि पञ्चबाणः।। . उत्कण्ठयन्निति / पञ्चबाणः पञ्चबाणत्वेन प्रसिद्धः, सः कामः, नलेषु, पञ्चस्वपि इति शेषः, विषये पृथक् प्रत्येकम् , इमां दमयन्ती, युगपत् समकालम, उत्कण्ठयन् उत्सुकयन् , अयं नलः अयं वा नल इति बुद्ध्या तेषु एकस्मिन्नेव काले पृथपेण तां सोत्कण्ठां कारयन्नित्यर्थः, दमयन्ती नलबुद्धया तेषु पञ्चस्वेव सानुरागाऽभूदिति