________________ 707 द्वादशः सर्गः। प्रतिबध्नाति; सर्पा हि मान्त्रिककृतगारुडमन्त्रोच्चारणेन यथा स्तम्भिताः भवन्ति तद्वदेतनाममात्राकर्णनात् भीतानां शत्रूणां बाहवो युद्धाय न प्रसरन्तीति भावः॥१०॥ ___ सूर्यकुल ( पक्षा०-'मुक्तायुक्त होनेसे दीप्यमान बांस ) के अङ्करभावको धारण करते हुए इस वीर ('ऋतुपर्ण' ) को कैसे कहा जाय अर्थात् इसका वर्णन करना अशक्य है ( क्योंकि ) युद्ध में आधिक्यविशिष्ट इसके रोमोंकी कोटि अर्थात साढ़े तीन करोड़ रोम सत्त्व के अङ्कुर होते हैं ( यह राजा युद्ध में हर्षसे रोमाञ्चित हो जाता है ), युद्ध में वन्दियों के द्वारा सुनाया गया जिसके नामाक्षर-समूह-रूपी मन्त्र शत्रु राजाओंके बाहुस्तम्भरूपी सोको स्तम्भित ( युद्धव्यापार में अशक्त, पक्षा-दंशनव्यापार में अशक्त ) कर देते हैं / [ बांसमें मुक्ता होनेका प्रमाण शास्त्रों में मिलता है / इस राजाके नाममात्र सुननेसे शत्रु युद्ध करने में अशक्त हो जाते हैं जैसे मंत्राक्षर सुननेसे सांप काटनेमें अशक्त हो जाते हैं ] // 10 तादृग्दीर्घविरिञ्जिवासरविधौ जानामि यत्कर्तृतां शङ्के यप्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः / व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकः कासामस्य न स प्रतापतपनः पारं गिरां गाहते ? // 11 / / ताहगिति / तादृग्दीर्घस्य 'चतुर्युगसहस्रन्तु ब्रह्मणो दिनमुच्यते' इत्युक्तमहापरि. माणस्य, विरिश्चः ब्रह्मणः, वासरस्य दिवसस्य, विधी विधाने, यस्य प्रतापतपनस्य, न तु प्रसिद्धतपनस्येति भावः, कततां जानाभि, कल्पान्तावस्थायी यस्य प्रताप इति भावः; अम्बुधिपयःपूरस्य समुद्रजलराशेः, उदरे अभ्यन्तरे, वाडवो वडवानलः, यस्य प्रतापतपनम्य, प्रतिबिम्बमेव शङ्क उत्प्रेते, व्योमव्यापिन्यो याः विपक्षस्य विरोधिनः, राजकस्य राजसमूहस्य, यशांस्येव तारा नक्षत्राणि, तद्यशसामल्पत्वात् नक्षत्ररूपत्वमिति भावः; ताः पराभावुकः स्वतेजसा तिरोधायक इत्यर्थः, 'लषपत-' इत्यादिना उकञ् प्रत्यये 'न लोका-' इत्यादिना षष्ठीप्रतिषेधात् तारा इति कर्मणि द्वितीया, सः सर्वव्यापीत्यर्थः, अस्य राज्ञः प्रताप एव तपनः कासां गिरां पारं पर. भागं न गाहते ? सर्वासामपि गाहते इत्यर्थः, न कासामपि गिरां गोचरः वर्णयितुः मशक्यत्वादिति भावः / अत्रोत्प्रेक्षालङ्कारद्वयम् // 11 // ब्रह्माके वैसे बड़े (एक सहस्र दिव्य वर्ष प्रमाणके ) दिनको बनाने में जिस (इस राजाके प्रतापरूपी विशालतम एवं चिरस्थायी सूर्य ) को कर्ता मनता हूं तथा समुद्र के जलतरङ्ग-समूहमें बड़वालनको जिसका प्रतिबिम्ब मानता हूँ; आकाशमें व्याप्त शत्रु राज-समूहको यशोरूपी ताराओंको पराभूत करनेवाला इसका प्रतापरूपी सूर्य किन वचनोंके पारको नहीं प्राप्त करता है ? अर्थात् इसके प्रतापका कोई भी वर्णन नहीं कर 1. करीन्द्रजीमूनवराहशंखमत्स्याहिशुक्त्युद्भववेणुजानि / मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि /