________________ नैषधमहाकाव्यम् / 'रे पथिक ! तुम प्रतिदिन भषिक दुर्बल होवो, बार-बार मूच्छित होवो और सन्ताप प्राप्त करो' इस प्रकार विरही पथिकों को शाप देते हुए रक्तवर्ण नेत्रवाले पिक पक्षियों (पक्षा०-क्रोधसे लाल नेत्र किये हुए ब्राह्मणों ) को नलने खेदपूर्वक देखा // 90 // अलिम्रजा कुड्मलमुचशेखरं निपीय चाम्पेयमधीरया दशा। स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत // 11 // अलिसजेति / अलिस्रजा भ्रमरपंक्श्या उच्चशेखग्मुन्नतशिरोभूषणम् अलिमलिना. गमित्यर्थः / 'शिखास्वापीडशेखराविश्यमरः / चाम्पेयं चम्पकविकारं कुडमलम 'अय चाम्पेयः चम्पको हेमपुष्पक' इत्यमरः। नन्वयुक्तमिदं 'न षटपदो गन्धफली. मजिघ्रदित्यावावलीनां चम्पकस्पर्शामावप्रसिद्धेरिति चेत् नैवं किन्तु स्पृष्टेयन्ता. वतैवास्पोंकि कचित् केषाचित् उतपरिहारः अथवा चारपेयं नागकेसरं 'चाम्पेय. केसरो नागकेसरः काशनाह्वय' इत्यमरः / अधीरया दृशा निपीय विक्लव दृष्या गाढं दृष्ट्वा आशङ्कितवान् किदिनिष्टमुस्प्रेषितवान् / स नलः 'अनिष्टाभ्यागमोस्प्रेक्षा शङ्कामाचाते बुधाः' इति लपणात् / वियोगिनां विपदे रदीत मुस्थितं धूमकेतुम शात अतर्कयदित्युत्प्रेलाल कारः॥९१ // __ भ्रमर पक्तिसे उन्नत अग्रमागवाले चम्पाकी बालिकाको धीरताहीन बुद्धिसे अर्थात धेयरहित हो देखकर आतङ्कयुक्त उस नलने उसे वियोगियोंकी विपत्तिके लिए उदयको प्राप्त धूमकेतु माना // 91 // गलत्परागं भ्रमिभङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेसरम् / स मारनाराच निघर्षणस्खलज्ज्वलत्कणं शाणमिव व्यलोकयत् / / 62 / / गलदिति / स नलो गलरपरागं निर्यद्रजस्कं भ्रमिसनिभिः भ्रमणप्रकारैरुपलक्षितं पतद् अश्यत् प्रसत्तभृशावलि सक्कालिकुलं नागकेसरं कुसुमविशेष मारनाराचनि. घर्षणः स्मरशरकर्षणः स्खलन्तः लुठन्तः ज्वलन्तश्च कणाः स्फुलिङ्गा यस्य तं शाणं निकषोरपळमिवेस्युस्प्रेक्षा ग्यलोक यत् , 'शाणस्तु निकषः कष' इत्यमरः // 12 // _____ उस ( नल ) ने गिरते हुए परागवाले, चक्कर काटते हुए दूसरे वृक्षोंसे आते हुए भ्रमरसमूहवाले नागकेसर-पुष्पको कामदेवके बाणके रगडनेसे निकलती हुई जलती चिनगारी वाले शाण के समान देखा / / 92 / / तदङ्गमुदिश्य सुगन्धि पातुकाः शिलीमुखालीः कुसुमाद् गुणस्पृशः / स्वचापदुनिर्गतमार्गणभ्रमात स्मरः स्वनन्तीरवलोक्य लज्जितः / / 63 / / ___तदामिति / सुगन्धि शोभनगन्धं गन्धस्येत्यादिना समासान्त इकारः / तदर्श तस्य नलस्यानमुहिश्य लषयीकृत्य गुणो गन्धादिः मौवीं च, 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुग्विति वैजयन्ती। तरस्पृशस्तद्युक्ताः 'स्पृशोऽनुदके क्विन्' कुसुमाद. पादानात् पातुका धावन्तीः, 'लषपतेत्यादिना उकअप्रत्ययः। स्वनन्तीयनन्तीः