SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ 622 नैषधमहाकाव्यम् / पञ्चम स्वरसे बचनको बनाया। [ दमयन्तीका श्वास मलयानिलके समान सुगन्धियुक्त, अङ्ग चम्पा आदि फूलों के समान गौर वर्ण तथा कोमल और वचन कोयलके समान मधुर है // कृतिः स्मरस्यैव न धातुरेषा नास्या हि शिल्पीतरकारुजेयः / रूपस्य शिल्पे वयसा स वेधा निर्जीयते स स्मरकिङ्करेण // 13 // कृतिरिति / एषा भैमी, स्मरस्यैव कृतिः सृष्टिः, धातुः न, कृतिरिति शेषः, हि यस्मात् , अस्याः भैम्याः, शिल्पी निर्माता, इतरकारुभिः शिल्प्यन्तः जेयो जय्यः, अस्याः शिल्पिना अपराजितेन एव भवितव्यमित्यर्थः ब्रह्मा तु पराजित इत्याहरूपस्य शिल्पे रूपनिर्माण विद्यायां, स च वेधाः स्मरकिङ्करेण कन्दर्पाधीनेन वयसा यौवनेनापि, निर्धीयते, बाल्यशरीरापेक्षया यौवनशरीरस्याधिकरमणीयत्वादिति भावः; अतस्तत्स्वामिना स्मरेण असौ जित इति किमु वक्तव्यम् इति युक्त्या स्मर. कृतिरेवैषेत्युत्प्रेक्षा / स्वभावरमणीयं तद्पं यौवनमदनाभ्यां जगन्मोहनं जातम् इति तात्पर्यम् // 13 // ____ यह दमयन्ती कामदेवकी ही रचना है ( कामदेवने ही इसे रचा है ) ब्रह्माकी नहीं, क्योंकि इस ( दमयन्ती ) के कारीगरको दूसरा ( कारीगर ) नहीं जीत सकता। रूपके वनाने में तो कामदेवके किङ्कर अवस्था (युवावस्था ) ने ही ब्रह्माको सर्वथा जीत लिया है (फिर उस युवावस्थाके स्वामी कामदेवके द्वारा ब्रह्माका जीता जाना स्वतः सिद्ध है)। [ ब्रह्मा बालक रूपवाले वालककी रचना करता है और युवावस्था उस रूपको अतिरमणीय बना देता है, क्योंकि युवावस्था में बाल्यावस्थाको अपेक्षा सुन्दर रूप हो जाता है; और वह युयावस्था कामदेवके वश में रहने से किङ्की है, इसलिए यह कल्पना की जाती है कि रूपनिर्मागमें स्मरकिङ्करी युवावस्थासे पराजित ब्रह्माकी रचना यह दमयन्ती नहीं हो सकतो, किन्तु अजेय कामदेवकी ही रचना हो सकती है ] // 131 // गुरोरपीमा भणदोष्ठकण्ठ-निरुक्तिगर्वच्छिदया विनेतुः। श्रमः स्मरस्यैष भवं विहाय मुक्तिं गतानामनुतापनाय // 132 // गुरोरिति / अथ गुरोः बृहस्पतेरपि, इमां भैमी, भणत् वर्णयत्, ओष्ठकण्ठम् ओष्ठः कण्ठश्च प्राण्यङ्गत्वादेकवद्भावः / 'न लोका-' इत्यादिना षष्टीप्रतिषेधात् कर्मणि द्वितीया, तयोः निरुक्तिगर्वच्छिदया सौन्दर्यातिशयादिवर्णनविषयेऽसाधारणवक्तत्वा. हङ्कारखण्डनेन, 'षिद्भिदादिभ्योऽङ्' इत्यङ, विनेतुः शिक्षयितुः; ताच्छील्ये तृच प्रत्ययः, स्वया निर्वक्तुम् अशक्यमस्या रूपनिर्माणमेवेति शिक्षयितुरिति भावः, स्मरस्यैष श्रम ईपनिर्माणप्रयासः, भवं संसारबन्धं, विहाय मुक्तिं गतानामनु तापनाय भैमीसद्भावेन सदानन्दमयत्वात् संसार एव मोक्षः, वयं संसारं त्यक्त्वा वृथा मुक्ताः स्म इति पश्चात्तापजननाय, भवतीत्युत्प्रेक्षा, तया किमुतान्येषामित्यर्थापत्तिय॑ज्यते / दमयन्तीसम्बन्धरहितां मुक्ति धिगिति भावः // 132 //
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy