________________ 616 नैषधमहाकाव्यम् / जीणं, पुष्पमयमात्मनश्चापं हित्वा त्यक्त्वा, अन्तर्मध्ये, तमुष्टि मुष्टिपिहितत्वाददृश्यमध्यमित्यर्थः, भैम्या भ्रयुग्मं भ्रद्वयरूपं चापमेव, आद्रियताम् अङ्गीकरोतु, अमोघस्वात् नूतनत्वाच्चेति भावः // 119 // आज वह ( प्रसिद्ध ) कामदेव रज ( पुष्पपराग, पक्षा०-घुनी हुई लकड़ी की धूल ) का स्थान, भ्रमररूप कीड़े अर्थात् घुनसे सेवित, पुष्पमय अर्थात् अतिशय कोमल ( अदृढ ) पुराने अपने धनुषको छोड़कर दमयन्तीके भ्रूद्वयरूप बीचमें मुठीमें पकड़ा गया ('अतएव बीचमें अदृश्य ) चाप का आदर करे / [ पुरानी एवं धुन लगी हुई निर्बल वस्तुको छोड़कर नवीन वस्तुका आदर करना कामदेवके लिये उचित ही है ] // 119 // पद्मान् हिमे प्रावृषि स्वारीटान् क्षिप्नुर्यमादाय विधिः क्वचित् तान् | सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिद्वयमेतदीयम् / / 120 // पद्मानिति / विधिः स्रष्टा, यं सारं, पद्मगतमुस्कृष्टांशु तथा खञ्जरीटगतमुत्कृष्टां. शञ्चेत्यर्थः, आदाय तानिःसारान् , पद्मान् हिमे शिशिरकाले, तथा खञ्जरीटान् खञ्जनपक्षिणः, प्रावृषि वर्षत्तौं, कचित् क्वापि, क्षिप्नुः प्रक्षेपणशीलः सन् , क्षिप्तवा. नित्यर्थः, 'सिगृधि' इत्यादिना क्नुन्प्रत्ययः, 'न लोक' इत्यादिना षष्ठीप्रतिषेधात् द्वितीया, तेन सारेण प्रतिवर्ष प्रतिवरसरम्, एतदीयं दृष्टिद्वयम् उच्चैः पुष्णातीत्युस्प्रेक्षा; अन्यथा कथमीहशो शोभेति भावः / / 120 / / ब्रह्माने ( कमलपुष्प तथा खजरीट पक्षीसे ) जिस सारको लेकर कमलोंको हेमन्त कालमें तथा खजरीटों को वर्षाकालमें कहीं ( अदृश्य स्थानमें ) फेंक दिया, उसी सास्से इस (दमयन्ती ) के दोनों नेत्रोंको ( वह ब्रह्मा ) प्रतिवर्ष अधिक पुष्ट ( सुशोभित ) करते हैं / [ दमयन्तोके नेत्र कमल तथा खञ्जरीटसे भी सुन्दर हैं ] // 120 // एतदृशोरम्बुरुहैविशेष भृङ्गो जनः पृच्छतु तद्गुणज्ञौ / इतीव धात्राकृत तारकालि-स्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे // 121 / / - एतदिति / जनः उभयतारतम्यजिज्ञासुः लोका, एतदृशोः भैमीदृष्टयोः, अम्बुरुहै। सह विशेषं तारतम्यं, तद्गुणज्ञौ अम्बुरुह-नेत्ररसज्ञो, भृङ्गो भृङ्गी च भृङ्गश्च तो, पृच्छतु पृच्छेत् , दुहादित्वात् द्विकर्मकत्वम, इतीव इति मत्वेव, धात्रा इह एतदीये, अक्षियुग्मे तारके कनीनिके एव, अलिस्त्रीपुंसौ अलिदम्पती, अचतुरादिना समासा. न्तनिपातः, तयोर्माध्यस्थ्यं पद्मानि उत्कृष्टानि उत एतन्नेत्रे उत्कृष्टे इति लोकानां संशये अकूटसाक्षित्वम्, अक्षिमध्यवर्तित्वञ्च, अकृत कृतवान्, करोतेः कर्तरि लङ् तङि 'हस्वादङ्गात्' इति सकारलोपः, विवादपदतत्वज्ञो मध्यस्थश्च साक्षी संशयच्छेत्ता च भवति; तथा चालिदम्पती पद्मं विहायात्राधिष्ठानेन पद्मापेक्षया एतन्नेत्रयोः रम. णीयत्वं व्यञ्जयतः, तस्मात् एतन्नेत्रे पद्मापेक्षया मनोहरे भ्रमरवन्नीलकनीनिकाविशिष्टे