SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। जो कल्पान्त तक नाश रहित (पक्षा०-अलङ्कारके विच्छेदसे रहित अर्थात् नित्य अलङ्कार युक्त), तथा वेदमूलक होनेसे ( पक्षा०-कर्ण प्रान्तोंसे ) शोभनेबाला है, वह धर्मशास्त्र समूहही जिस ( सरस्वती देवी ) का कण्ठस्थित मस्तक किसके हर्ष के लिए नहीं हुआ अर्थात् सबके ( अभ्यस्त, पक्षा०-कण्ठ ग्रीवापर स्थित ) एवं गोलाकार हर्षके लिए हुआ, ऐसा देखता हूँ // 85 / / भ्रवौ दलाभ्यां प्रणवस्य यस्यास्तद्विन्दुना भालतमालपत्रम् / तदर्द्धचन्द्रेण विधिर्विपञ्ची-निक्काणनाकोणधनुः प्रणिन्ये / / 86 // अथ नागरलिपेरोङ्काराक्षरमाश्रित्योत्प्रेक्षते, भ्रुवाविति / विधिः ब्रह्मा, प्रणवस्य, ओङ्कारस्य, दलाभ्याम् उभयप्रान्तरेखाभ्यां, यस्याः देव्याः, ध्रुवी, यथा तस्य बिन्दुना बिन्द्वाकाररेखया, भाले ललाटे, तमालपत्रं तिलकं, 'तमालपत्रतिलक-चित्रकाणि विशेषकम्' इत्यमरः, तस्य प्रणवस्य, अर्द्धचन्द्रेण अर्द्धचन्द्राकाररेखया, विपच्याः वीणायाः, 'वीणा तु वल्लकी विपश्ची' इत्यमरः निकाणनाये वादनार्थ, कोणधनुः कोणसंज्ञकं धनुराकारं वाद्यसाधनञ्च, 'कोणो वीणादिवादनम्' इत्यमरः, प्रणिन्ये निर्ममे / 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् उत्प्रेक्षा // 86 // __ ब्रह्माने जिस ( सरस्वती देवी ) के भ्रदयको प्रणव ( नागरी लिपिके अनुसार ॐकार ] के दो खण्डोंसे, उस (प्रणव ) के बिन्दु अर्थात् अनुस्वारसे ललाटस्थ तमालपत्र अर्थात् तिलकको और उस ( प्रणव ) के अर्धचन्द्रसे विपञ्ची (सरस्वतीकी विपञ्ची' नामक वीणा ) के बजानेवाले धनुराकृति 'कोण' (धनुही...) को बनाया है // 86 // द्विकुण्डली वृत्तसमाप्तिलिप्याः कराङ्गुली काञ्चनलेखनीनाम् | कैश्यं मसीनां रिमतभाः कठिन्याःकाये यदीये निरमायि सारैः // 87 / द्विकुण्डलीति / यदीये काये देहे, द्वयोः कुण्डलयोः समाहारो द्विकुण्डली कर्ण: कुण्डलद्वयं, वृत्तायाः वर्तलायाः, समाप्तिलिप्या अवसानरेखायाः, बिन्दुद्वयरूपायाः विसर्गाकाराया इति यावत् , सारैः श्रेष्ठांशैः, निरमायि निर्मिता, माङो लुङि 'आतो युक चिणकृतोः' इति युगागमः, लेख्यान्ते समाप्तिव्यञ्जको विसर्गः लिख्यते, स एवं कुण्डलद्वयत्वेन परिणत इत्यर्थः / विसर्गस्य रूपं यथा-'शृङ्गवत् बालवत्सस्य बालिकाकुचयुम्भवत् / नेत्रवत् कृष्णसर्पस्य स विसर्ग इति स्मृतः।' तथा च कराङ्गुली करामुल्यः, जातावेकवचनम् , काञ्चनलेखनीनां सौवर्णलेखनीनां सारैः, तथा केशानां समूहः कैश्यं, 'केशाश्वाभ्यां यजछावन्यतरस्याम्' इति यजप्रत्ययः, मसीनां सारैः, तथा स्मितभा मन्दहासकान्तिः, कठिन्याः खटिकायाः, 'खटिकायान्तु कठिनी' इति विश्वः / सारैः निरमायि इत्युत्प्रेक्षा // 87 // . ___ (ब्रह्माने ) जिस (सरस्वती) के शरीर में दोनों कुण्ड लोंको गोलाकार वर्णसमाप्तिसूचक रेखा ( विसर्ग, या मातृका ग्रन्थ की समाप्ति लिपि) के सारोंसे, हाथकी अङ्गुलियोंको सोनेकी 28 नै
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy