SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / भनङ्गचिह्नं स विना शशाक नो यदासितुं संसदि यत्नवानपि / क्षणं तदारामविहार कैतवानिषेवितुं देशमियेष निर्जनम् / / 55 / / भयास्य मनोरथसिदयौपयिकदिम्पससंवादनिदानभूतं वनविहारं प्रस्तौतिभमङ्गेति। स नैषधो नलो यनवानप्यनमपिहूं मूप्रिलापादिस्मरविकारं विना. संसदि गणमप्यासितुं यदा नो शशाक, तदा आरामविहारकैतवादुपवनविहरण. पाजाबिजनं देशं निषेवितुम् इयेष देशान्तरं गन्तुमैच्छदित्यर्थः। एतेन चापलाण्ये समारिणि भ्रमणलक्षणोऽनुमाव उकः // 55 // (मन नल के उपवनगमनका प्रसङ्ग उपस्थित करते है.- ) बा प्रयत्न करने पर भी ये नह समाज (बन समूह) में दमयन्ती-बिरहमन्य ( पाण्डुता, कृशता, निःश्वास आदि) कामरिहों के विना नहीं रह सके अर्थात रक्त कामचिह्नोंको लोगोंसे नहीं छिपा सके तब देवानमें विहार करनेके बहानेते कुछ समय तक निर्जन देशमें रहनेको इच्छा किये // 55 // अथ प्रिया भत्सितमत्स्यकेतनस्समं वयस्यैस्स्वरहस्यवेदिभिः। पुरोपक्षण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः // 56 // अयेति / अथानन्तरं श्रिया सौन्दर्यण भत्सितमास्यकेतनस्तिरस्कृतस्मरः स मलः स्वरहस्यवेदिभिः निजभैमीरागमर्मज्ञवयसा तुल्या वयस्याः स्निग्धाः स्निग्यो पयस्यः सपया' इत्यमरः। तैः सह समं पुरोपकण्ठोपवनं पुरसमीपाराममोरिता मटा, तृषन्तमेतत् अतएव 'न लोके' त्यादिना पडीप्रतिषः। किलेत्यलोके / निदे. शकारिण माझाकरान् यानाय यानमानेतुमित्यर्थः / 'क्रियार्थोपे' त्यादिना चतुर्थी। दिदेश बावापयामास / 56 // इस ( उबान-विहारार्थ इच्छा करने ) के बाद (कामपारित होनेपर मी) शरीरशोमासे कामदेवको मत्सित करनेवाले, अपने मात् नलके रहस्य ( ये वस्तुतः बिहा. रार्थ रचानको नहीं जा रहे है, किंतु कामविहगोपनार्थ ना रहे हैं ऐसे गुप्त विषय को) माननेवाले मित्रों के साथ नगरके समीपवर्ती उद्यानके दर्शनेच्छुक उन नलने सवारी (घोड़ा) हानेके लिये मृत्वोंको आदेश दिया / / 56 // ' अमी ततस्तस्य विभूषित सितं जवेऽपि मानेऽपि च पौरुषाधिकम् / सुपादरममजनचञ्चलैः खुराञ्चलः मोदितमन्दुरोदरम / / 57 // अभी इति / तत भाज्ञापनानन्तरं अमी निदेशकारिणःतम्य विभूषितमन्डकृत. अवेऽपि वेगेऽपि माने प्रमाणेऽपि च पौरुषात् पुरुषगतिवेगात् पुरुषप्रमाणात चाधिक 'उज्यविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु' इत्यमरः / 'पुरुषहस्तिभ्यामण चे स्यणप्र. स्पयः / अजवालैबटुलस्वभावैः खुराशले शफाप्रैः पोदितं मन्दुरोदरं चूर्णाकृता 1. 'पुरोपकण्ठं स बनम्' इति पाठान्तरम् / 2. 'शोभित-' इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy