SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम्। उपत्यकादेरासमा भूमिलमविस्यका' इत्यमरः / उपाधिभ्यां त्यकशासबारूढयोः' इति स्यकन्प्रत्ययः / एतेन स्तनयोरद्रिरूपणं गम्यते / मम नखः इन्दुरेखाभ्युदयाद्भुतं चन्द्रकलोदयचित्रं तनोतु / कुचकुम्भयो खाता कर्तुमिच्छामीत्यर्थः // 118 // (मैं ) तुम्हारे अधरको चाहता हू अर्थात् अपरका पान करना चाहता हूं, जिसके मधु. शरणसे तुम्हारे वचन-कान है साक्षी, जिसका ऐसे मधु हैं। तुम्हारे स्तनयरूप पर्वतके ऊपरी भागों में मेरा नख रेखाके उदयसे आश्चर्यका विस्तार करे अर्थात् स्तनोंपर नखक्षत भी करना चाहता हूँ / [ पर्वतके शिखरपर जिस प्रकार वक्र चन्द्रोदय होता है, उसी प्रकार तुम्हारे अतिविशाल स्तनोंके ऊपर नखक्षतकर पर्वतपर वक्र चन्द्रोदय होने के आश्चर्य का विस्तार करना चाहता हूँ ] // 118 // न तसे मन्मथनगटिका कथं प्रकाशरोमावलिसूत्रधारिणी। तवाङ्गहारे रुचिमेति नायकः शिखामणिश्च द्विजराइविदूषकः / / 11 / / नेति / हे भैमि ! त्वं मन्मथेन कविना कृता नाटिका रूपकविशेषो मन्मथना. टिका सती कथं न वतंसे, वर्तस एवेत्युप्रेक्षा। यन्मयोहीपनेति च प्रतीयते / उभयं श्लिष्टविशेषणेरुपपादयति-प्रकाशं स्फुटं रोमावलि. सूत्रमिव रोमावलिसूत्रं तद्धा. रिणी अन्यत्र सूत्रधारः कथाप्रस्तावकः तद्वती सत्रधारिणी तव अङ्गहारे मुक्ताहारे नायको मध्यमाणिक्यं रुचिं शोभामेति अन्यत्र नायकः कथानायकोऽाहारे अङ्गविक्षेपे रुचिं प्रीतिमेति / शिखामणिः शिरोरत्नश द्विजराजश्चन्द्रस्य विशेषेण दूषको निन्दको विदूषकस्ततोऽपि रमणीय इत्यर्थः। अन्यत्र द्विजराट् ब्राह्मणो विदूषको नायकस्य हास्यप्रायो नर्मसचिवः शिखामणिरादरणीय इत्यर्थः। एवं सूत्रधारादियोगात् कथं न नाटिकासीत्यर्थः। अन्यत्र यौवनालवारादियुक्ता कथं न मन्मथो. हीपनेत्यर्थः / "आलम्बनगुणश्चैव तच्चेष्टा तदलस्कृतिः / तटस्थश्चेति विज्ञेयश्चतु. धोहीपनक्रमः" / इति लक्षणात् // 119 // शोभमान ( नाभिके अधोमागस्य ) रोमसमूहरूप सूत्रको धारण करनेवाली तुम कामोन्मादिनी नहीं हो क्या ? अर्थात् कामोन्मादिनी ही हो, तुम्हारे शरीर अर्थात् हृदयके हारमें (अथवा-हे अङ्ग ! तुम्हारे हारमें मध्यभागस्थ बड़ा मनिया (हार का दाना ) शोभा पा रहा है तथा (निर्मल, गोलाकार तथा आह्लादक होनेसे ) चन्द्रमाको अत्यन्त तिरस्कृत करनेवाला मुकुट का मणि ( अथवा--चोटीमें स्थापित मणि-विशेष ) शोभित हो रहा है / नाटिका' पक्षमें--स्पष्टतया रोमावलीरूप सूत्रधार (नान्दीके बाद कथांशको सर्वप्रथम सूचित 1. नाटिकालक्षण साहित्यदर्पण उक्तं विश्वनाथेन तद्यथा"नाटिकाक्लप्तवृत्ता स्यात्स्त्रीमाया चतुरङ्किका। प्रख्यातो धोरललितस्तत्र स्थानायको नृपः।। स्यादन्तःपुरसम्बद्धा सङ्गीतव्यापृताऽथवा / नवानुरागा कन्याऽत्र नायिका नृपवंशजा // सम्प्रवर्तेत नेताऽत्यां देव्यास्त्रासेन शक्तिः / देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा / / पदे पदे मानवती तदशः सङ्गमो द्वयोः / वृत्तिः स्यात्कैशिकी स्वल्पविमाः सन्धयः पुनः।"
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy