SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः। 'शुभाष्टवर्गस्त्वदनङ्गजन्मनस्तवाघरेऽलिख्यत यत्र लेखया। मदीयदन्तक्षतराजिरजनः स भूर्जतामर्जतु बिम्बपाटलः // 17 // शुभेति / यत्र यस्मिन तवाघरे रेखया रेखाभिरित्यर्थः। जातावेकवचनम् / स्वदनङ्गजन्मनः स्वदीयमन्मथोदयस्य सम्बन्धी शुभाष्टवर्गःशुभसूचकाष्टवर्गो ज्योति. श्शास्त्रप्रसिद्धः अलिख्यत रेखारूपेण लिखितः। रेखारूपस्यैव शुभावेदकत्वात् बिन्दुरूपस्य वैपरीत्याच्चेति भावः / मदीयदन्तक्षताना राज्या रञ्जनैः बिम्बफलवत् पाटलः सोऽधरः भूर्जतां भूर्जपत्रत्वमर्जतु भजतु / अर्जेभीवादिकालोट् / अत्राधररे. खाणामष्टवर्गरेखावमधरस्य भूर्जपत्रत्वं चोत्प्रेक्ष्यते / तेन च कामोदयस्य शुभो. दत्वं व्यज्यते / जन्मकालग्रहाधीनमाविशुभावेदको रेखाबिन्दुलेख्यचक्रविशेषो. दार्यों ग्रहसन्निवेशविशेषोऽष्टवर्गः // 117 // तुम्हारे कामकी उत्पत्ति ( पक्षा०-विना शरीरसे उत्पन्न अर्थात् मानसपुत्र ) का शुभ अष्टवर्ग रेखाओंसे जिस तुम्हारे अधरमें (ज्योतिषी विद्वान् या ब्रह्मा द्वारा) लिखा गया. है, मेरे दन्तक्षतसमूहके द्वारा रंगने से विम्बफलके समान लाल वह अधर भूर्जपत्र बने / [ पुत्रकी कुण्डली में आठ रेखाओंवाला अष्टवर्ग ज्योतिषी विद्वान् लिखते हैं, उनमें रेखाओंका रहना शुभ तथा बिन्दुओंका अशुभ माना जाता है और वह कुण्डली भोजपत्रपर लिखी जाती है। यहां तुम्हारे अधरमें रेखायें अष्टवर्ग रेखायें हैं और मेरे दन्तक्षत-समूहके द्वारा रंगनेसे तुम्हारा अधर ही भूर्जपत्र है / तुम्हारे अधरमें रेखाओंका होना सामुद्रिक शास्त्रा. नुसार शुभसूचक है / प्राचीन कालमें वर्तमान काल-जैसी कागजकी सुलभता नहीं रहनेसे यहां जन्मपत्री ( कुण्डली ) को भूर्जपत्र पर लिखनेका वर्णन किया गया है / प्राचीन कालके लिखित ग्रन्थ अब भी ताडपत्र आदिमें ही उपलब्ध होते हैं // 117 // तवाधराय स्पृहयामि यन्मधुम्रवैः श्रवःसाक्षिकमाक्षिका गिरः। अधित्यकासु स्तनयोस्तनोतु ते ममेन्दुरेखाभ्युदयाभुतं नखः // 118 // तवेति / किञ्च तवाधराय स्पृहयामि / अधरं पातुमिच्छामीत्यर्थः। "स्पृहेरी. प्सित" इति सम्प्रदानत्वाचतुर्थी। कुत इति चेत्-यस्याधरस्य मधुस्त्रवैःमाक्षिकद्रवैः तब गिरो वचनानि श्रवसी श्रोत्रे साक्षिणी यस्य तच्छवासाक्षिकं माक्षिकं यासु ताः / श्रोत्रपेया इति भावः / भवन्तीति शेषः। किञ्च ते स्तनयोरधित्यकासू-भागेषु 1. "प्रकाश" व्याख्यायां'न वर्तसे..... (9 / 119) इत्यस्यानन्तरं व्याख्यातो 'जीवातु' व्याख्याने सर्वत्रानुपलम्भात् कैक्षिश्यकश्चायं श्लोकः' 'अयि प्रिये कस्य.. (9 / 103)' इत्यस्य व्याख्यायामतः 'प्रलापमेवाष्टादशभिराचष्टे' इत्युक्त्वा एतच्छलोकं विना तदष्टादशश्लोकपूर्यभावान्मद्रपुरस्थराजकीयपुस्तकालयस्थग्रन्थेऽस्य 'जीवातु' व्याख्योपलम्भादयं श्लोकोऽत्र स्थापित इत्यवधेयम् / 'जीवातु' व्याख्यामेधयमानेन पं० जीवानन्दशर्मणाप्ययं श्लोको न व्याख्यातः।
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy