________________ अष्टमः सर्गः। 435 प्राप्तैवेति / तावन्मे रष्टिः तव रूपेणाकारेण सृष्टमुत्पादितममृतं निपीय जनुषो जन्मनः फलं प्राप्तव / अथ श्रुती श्रोत्रे अप्यमृतं नाद्रियेताम पिबेतां किमिति काकु: पास्यत एवेत्यर्थः / चेयदि तयोः श्रुत्योः गिरं वाक्यं प्रसादीकुरुषे किमपि वदली. त्यर्थः। सर्वथा प्रश्नोत्तरदानं उचितमेवेत्यर्थः // 49 // पहले मेरी दृष्टिने आपके रूपसे सम्पादित अमृत (पाठा०-आपकी रूपरचना) का पानकर जन्मके फलको प्राप्त कर लिया, अब कान भी (आपके भाषणरूप) अमृत का आदर नहीं करेंगे क्या ? ( आपका वचनामृत नहीं सुनेंगे क्या ?) अर्थात् अवश्य आदर करेंगे, यदि आप ( अपने ) वचनको उन दोनों (कानों) को प्रसाद करेंगे। [ आप अपना वचना. इत्थ मधूत्थं रसमुन्दिरन्ती तदोष्ठबन्धूकधविसृष्टा / कर्णात्प्रसूनाशुगपञ्जबाणी गणीमिषेणास्य मनो विवेश / / 50 // इत्यमिति / इत्थं मधुनः क्षौद्रादुत्थमुत्पन्नम् / 'आतश्योपसर्गे' इति कप्रत्ययः / रसं तस्सदृशं रसमुद्विरन्ती स्रवन्ती तस्या ओष्ठ एव बन्धूकं बन्धुजीवकुसुमम् / 'बन्धूको बन्धुजीवः' इत्यमरः / तदेव धनुः तेन विसृष्टा मुका प्रसूनाशुगस्य कुसुमेषोः पञ्चानां बाणानां समाहारः पत्रवाणी। "तद्धितार्थ" इत्यादिना समाहारे द्विगुः / अकारान्तोत्तरपदवास्त्रियां "द्विगोः" इति डीष / वाणीमिषेण वाग्व्याजेनास्य कर्णात् कर्ण प्रविश्य ल्यब्लोपे पशमी / अस्य नलस्य मनो विवेश कर्णद्वारा प्रविवेशेत्यर्थः॥५०॥ इस प्रकार ( 8 / 20-49) मधूत्पन्न रस अर्थात् मधुसदृश मधुर रस (या पुष्पराग) को बरसाती या निकालती हुई उस ( दमयन्ती) के ओष्ठरूप दुपहरियामें फूल तद्रप धनुषसे छोड़ी गयी पुष्पधन्वा ( कामदेव ) की पञ्चबाणी ( पांच बाणोंका समूह ) वाणी ( दमयन्तीवचन ) के व्याजसे इस नलके कान द्वारा (कानसे प्रवेशकर) मनमें प्रविष्ट हो गयी। [कामदेव द्वारा धनुषसे छोड़े गये पांचों बाणों के समान दमयन्तीकी वाणीसे नलके मनमें कामोद्दीपन हो गया ] // 50 // अमजदा'मजमसौ सुधासु प्रियं प्रियाया बदनान्निपीय | द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखे त्वमेया / / 1 / / अमजदिति / असौ नलः प्रियाया वदनात् प्रियं प्रियवाक्यं निपीय सुधासु आमजं मजानं धातुमभिव्याप्येत्यर्थः। अभिविधावव्ययीभावः / “अनश्च" इति समासान्तष्टच / अमजदमृतास्वादसुखमन्वभूदित्यर्थः। तथा हि-द्विषन्मुखेऽपि तन्मुखतश्चेदित्यर्थः / या स्तुतिः स्वदते स्वादूभवति इष्टमुखे प्रियजनमुखे तु तस्याः स्तुतेर्मिष्टता स्वादुता अमेया अपरिच्छेद्या न किमिति काकुः ? अपि तु परिच्छेत्तुम 1. "-दाकण्ठमसौ” इति पाठान्तरम्। 2. "प्रमेया" इति पाठान्तरम् /