________________ 268 नैषधमहाकाव्यम्। प्यतीत्यत माह-ईशीति / ईडशी सर्वापरोचनलगतविशेषानभिज्ञा नृपपुत्री अप. रादपरस्माशलादित्यर्थः / 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पास स्मादादेशः। मद्विशेष मदीयोत्कर्ष च कथमाकलयित्री ज्ञात्री / तृसन्तादीकारः / 'न लोक-' इत्या. दिना षष्ठीप्रतिषेधः // 7 // ____ यदि यह दमयन्ती इस नल के इस महत्वको नहीं जानती है, तब मुझे वरण करेगी। (किन्तु ) ऐसी ( विशेष गुणों को नहीं जाननेवाली ) राजकुमारी दमयन्ती अन्य राजाओंसे मेरी विशिष्टताको कैसे समझेगी ? [ यदि दमयन्ती मुझसे उत्कृष्ट गुणोंवाले नलको नहीं वरण करेगी, तो अन्य राजाओंसे उत्कृष्ट गुणवाले मुझे वरण करेगी? इसकी क्या माशा की जाय 1 अर्थात दमयन्तीको पाना अब असम्भव सा मालूम होता है ] // 70 // नैषधे बत वृते दमयन्त्या ब्रीडितो हि न बहिर्भवितास्मि | स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे // 71 // नैवष इति / किंध, दमयन्या नैषधे नले, वृते सति, ब्रीडितः सन् बहिस्तावन भवितास्मि हि / बहिः कापि जनसमक्ष स्थातुं न शपयामीत्यर्थः / भवतेर्लुट / बतेति खेदे / गृहेऽपि, स्वां वनितां भायाँ, हिया निमीलति संकुचतीति हीनिमीलि / णिनिप्रत्ययः / स्यं कथं खलु दर्शयिताहे दर्शयिष्यामि / शेय॑न्तारकर्तरि लुट / 'अमि. वादिरशोरात्मनेपदे वेति वाच्यम्' इत्यणि का वनितायाः वैकल्पिकं कर्मत्वम् / अत्र गेरणादिसूत्रस्थयग्रहणसामर्थ्यलब्धाश्रयमाणकर्मस्वाभावेन तदविषयस्वात 'णिय' इत्यात्मनेपदमिति केचित् / अणिकर्तृकर्मश्रवणेऽपि तदतिरिक्तकश्रिवणादश्रयमाणकर्मस्वमस्त्येवेति प्रेरणादिसूत्रविषयश्वमेवेति भाष्यकारः। तदेतत्सम्य. ग्विवेचितमस्माभिः किरातार्जुनीयम्यास्याने घण्टापथे 'स सन्ततं बर्शयते गत. स्मयः' इत्यत्र // 71 // दमयन्तीके द्वारा मलको वरण करनेपर छज्जित मैं बाहर नहीं होऊंगा और लज्जासे सङ्कोचयुक्त भपमा मुख घरमें अपनी स्त्रीको भी कैसे दिखलाऊंगा ? // 71 // इत्यवेत्य मनसात्मविधेयं किञ्चन त्रिविबुधी बुबुधे न / नागनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् // 72 // इतीति / त्रयाणां विबुधानां समाहारस्त्रिविबुधी यमादिदेवत्रयम्, इति पूर्वश्लो. कत्रयोकप्रकारेण / मनसाऽवेत्यालोक्य, किञ्च नात्मविधेयं स्वकर्तव्यं न बुबुधे न वि. वेद / किश, सा त्रिविबुधी, तमेकं नाकनायकमिन्द्रमपास्य अपवार्य परस्परमास्यं पश्यति स्म / इतिकर्तग्यतामढायोऽपि केवलमन्योन्यमुखान्यपश्यनित्यर्थः // 72 // इस प्रकार ( श्लो० 69-71 ) तीनों देवों ( यम, वरुण तथा अग्नि ) ने मनमें विचार