________________ तृतीयः सर्गः। 181 हृत्तस्य यां मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् / तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य // 107 // हदिति / तस्य नलस्य हृत् हृदयं कर्तृ यां त्वां रहः उपांशु 'रहश्वोपांशु चालिङ्गे' इत्यमरः / मन्त्रयते सम्भाषते तां त्वां तन्मुखं कर्तृ व्यक्तं प्रकाशमामन्त्रयते / हे प्रिय ! क्व यासि ? मामनुयान्तं पश्य इत्येवमुच्चैरुच्चरतीति यत् सा तद्रहस्यप्रकाशनं, विधेयप्राधान्यात् स्त्रीलिङ्गता / तन्मुखस्य तद्वैरिणो नलद्वेषिणः पुष्पायुधस्य मित्रं सखा शरच्चन्द्रः। तेन यत् सख्यं मंत्री सादृश्यञ्च, तस्य औचिती औचित्यं खलु / अरिमित्रस्याप्यरित्वादुचितमेतद्रहस्यभेदनमित्यर्थः / अत्र मुखकर्तृकरहस्योझेदनस्य उक्तवैरनिमित्तत्वमुप्रेक्षते // 107 // ___उस नलका अन्तःकरण एकान्त में जो तुमसे मन्त्रणा ( गुप्त परामर्श ) करता है, उसको ( नलका ) मुख बाहरमें प्रकट कर देता है / नल-मुखका यह कार्य तुम्हारे शत्रु कामदेवके मित्र चन्द्रमाके मित्रताके अनुरूप ही है / [नलने सौन्दर्याधिक्यसे कामदेवको जीत लिया है, अत एव नलका कामदेव शत्रु हुआ, उस कामदेवका मित्र चन्द्रमा है, अत एव नलशत्रु कामदेवके मित्र चन्द्रमाकी समानता रखनेसे उसके साथ मित्रता करनेवाला नल-मुख नलशत्रु कामदेवको सहायता देनेके लिए जो नलके हृदयकी बातको प्रकाशित करा देता है, वह उचित ही है; क्योंकि शत्रुके मित्रके मित्रको भी शत्रुका सहायक होना ठीक ही नीति है ] / / 107 / / स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ति / आलिङ्गच या चुम्बति लोचने सा निद्राऽऽधुना न त्वदृतेऽङ्गना वा // अथ एकेन जागरमरतिश्चाह-स्थितस्येति / रात्रौ शय्यामधिशय्य शय्यायां शयित्वा 'अधिशीस्थासामिति अधिकरणस्य कर्मत्वम् / स्थितस्य तस्य मनो मोहे सुखपारवश्ये निमजयन्ती सती याआलिङ्गय लोचने चुम्बति, सा निद्रा त्वहते त्वत्तो विना 'अन्यारादितरते' इत्यादिना पञ्चमी / स्वद्विरहाद्धेतोस्त्वदन्या चेति द्रष्ट. व्यम् अङ्गना वा अधुना नास्ति, निद्रानिषेधाजागरः अङ्गनान्तरनिषेधाद्विषयद्वेषलक्षणा अरतिश्चोक्ता अत्र निद्राङ्गनयोः प्रस्तुतयोरेवालिङ्गनाक्षिचुम्बनादिधर्मसाम्यादौपग्यप्रतीतेः केवलं प्रकृतगोचरात्तल्ययोगितालङ्कारः। 'प्रस्तुताप्रस्तुतानाञ्च केवलं तुल्यधर्मतः / औपम्यं गम्यते यत्र सा मता तुल्ययोगिता // ' इति लक्षणात् // 108 // [ अब क्रमागत चतुर्थी अवस्थाका वर्णन करना उचित होनेपर भी लाघवसे निद्रानाश' नामक चौथी तथा 'विषय-निवृत्ति' नामक छठी अवस्थाओंका वर्णन करता है ) रात्रिमें पलंगपर सोकर स्थित उस ( नल ) के मनको मोहमें मग्न ( मदनाक्रान्त ) करती हुई जो निद्रा ( सम्पूर्ण शरीरका ) आलिङ्गन कर दोनों नेत्रोंका चुम्वन करती है, वह निद्रा भी इस समयमें तुम्हारे बिना कोई स्त्री नहीं है / [ तुम्हारे विरहमें नल न तो सोते है और न किसी रानीके साथ सम्भोग करते हैं, अत एव वे निद्राहीन तथा विषयनिवृत्त हो रहे हैं ] / /