________________ तृतीयः सर्गः। 14 प्रकार उनके लिए मानो नदीमातृक युद्धभृमिमें सुभिक्ष होता है / युद्धमें नल बाणवर्षाकर बहुत-से शत्रुओंको मार गिराते हैं ] / / 38 // यशो यदस्यानि संयुगेषु कण्डलभावं भजता भुजेन | हेतोगुणादेव दिगापगाली कूलंकषत्वं व्यसनं तदीयम || 36 / / यश इति / संयुगेषु समरेषु कण्डूलभावं कण्डूलत्वं, 'सिध्मादिभ्यश्चेति मत्वर्थीयो लच / भजता अस्य भुजेन यद्यशः अजनि जनितं, जनेय॑न्तात्कर्मणि लुङ / तदीयं तस्य यश सम्बन्धि दिशः एव आपगाः नद्यः तासामालिः राजिः तस्याः कूलङ्कपतीति कूलङ्कर्ष, शिवभागवतवत्समासः, 'सर्वकूले'त्यादिना खचि मुमागमः। तस्य भावस्तत्त्वं तत्र व्यसनमासक्तिः हेतोः कारणस्य भुजस्य गुणादेव कण्डूलत्वादागतमिति शेषः / यशसो दिक्कूलकषणानुमितायाः कण्डूलतायाः तत्कारणकण्डू. लभुजगुणपूर्वत्वमुत्प्रेक्ष्यते // 39 // (युद्ध-सम्बन्धी ) खुजलाहटको प्राप्त इस नल के बाहुने जो यश प्राप्त किया, उस यशका दिशारूपिगी नदियोंकी श्रेणि ( समूह ) में कूलङ्कषा होने ( किनारेको तोड़ने ) का व्यसन ( यशोरूपी) हेतुके गुणसे हो उत्पन्न हुआ है। [ यशके हेतुभूत नलबाहुमें कण्डूलभाव होनेसे कार्यरूप दिनदियोंमें भी कूलङ्कषत्व ( किनारोंको धारासे रगड़-रगड़कर तोड़नेका भाव ) होना उचिते ही है / नलका यश दिगन्ततक फैला हुआ है ] // 39 // यदि त्रिलोकी गणनापरा स्यातस्यास्समाप्तियदि नायुषः स्यात् / पारेपराद्ध गणितं यदि स्याद् गणेयनिश्शेषगुणोऽपि म स्यात् / / 4 / / यदीति / किं बहुना, त्रयाणां लोकानां समाहारस्त्रिलोकी, तद्धितार्थे'त्यादिना समाहारे द्विगुः, अकारान्तोत्तरपदो द्विगुः स्त्रियां भाज्यते, द्विगो'रिति ङीप / गणना परा नलगुणसंख्यानतत्परा स्याद्यदि तस्याः त्रिलोक्याः आयुषः समाप्तिर्न स्याद्यदि अमरत्वं यदि स्यादित्यर्थः / परार्द्धस्य चरमसंख्यायाः पारे पारेपरार्द्ध, 'पारे मध्ये षष्ठया वे'ति अव्ययीभावः / गणितं स्यात्परार्धात्परतोऽपि यदि संख्या स्थादित्यर्थः / तदा स नलोऽपि गणेया गणितुं शक्याः निःशेषा निखिला गुणा यस्य स स्यात् , गणेय इति औणादिक एयप्रत्ययः / अत्र गुणानां गणेयत्वासम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिः // 40 // - यदि तीनों लोक गणना करने के लिए तत्पर हो जॉय, तथा उनका आयुका अन्त न हो अर्थात् वे अमर हो जायँ और पराईके भी बाद गणनाकी संख्या हो जाय; तब उस नलके सब गुण गिने जा सकते है। उक्त तीनों बातोंके असम्भव होनेसे नल के गुणोकी गणना करना भी असम्भव है अर्थात् नलके गुणोंको कोई नहीं गिन सकता ] / / 40 / / अवारितद्वारतया तिरश्चामन्तःपुरे तस्य निविश्य राज्ञः / गतेषु रम्येष्वधिकं विशेषमध्यापयामः परमाणुमध्याः // 41 //