________________ नवमः सर्गः 379 टिप्पणी-पदाऽऽतिथेयान् = अतिथिषु साधव आतिथेयाः, अतिथि शब्दसे 'पथ्यतिथिवसतिस्वपतेढञ्" इस सूत्रसे ढञ् ( एय ) प्रत्यय / पदयोः आतिथेयाः, तान् ( स० त०)। लोचननिर्झरान् = लोचनयोः निर्झरास्तान् (10 त० ) / वितन्वती = वि+तन् + लट् + ( शतृ )+ डी +सु। प्रसूनबाणोपनिषत् = प्रसूनानि बाणा यस्य सः (बहु०)। तस्य उपनिषत् (ष० त०) / निशम्यताम् = नि+शम् + लोट् ( कर्ममें )+त // 143 // असंशयं स त्वयि हंस एव मां शशंस न त्वद्विरहाऽऽप्तसंशयाम् / क्व चन्द्रवंशस्य वतंस ! मधान्न शंसता संभविनी भवावृशे // 144 // अन्वय:-हे चन्द्रवंशस्य वतंस ! स हंसः त्वद्विरहाऽऽप्तसंशयां मां त्वयि न शशंस एव, असंशयम्। ( अन्यथा ) भवादृशे मद्वधात् नृशंसता क्व संभविनी ? // 144 // व्याख्या-चन्द्रवंशस्य = इन्दुकुलस्य, हे वतंस = हे अलङ्कारस्वरूप / सः = पूर्वचितः, हंस = मरालः, त्वद्विरहाऽऽप्तसंशयां, भवद्वियोगप्राप्त. जीवनसन्देहां, मां = त्वत्प्रियां, न शशंस एव = न कथितवान् एव, असंशयं = निश्चितम् / अन्यथा भवादशे = त्वत्सदशे, सहृदय इति भावः, मद्वधात् = मद्ध ननात्, नृशंसता = धातुकता, स्रीहत्यारूपेति भावः, क्व = कुत्र, संभविनीमंभवविषया, न संभावनीति भावः // 144 // अनुवाद:-हे चन्द्रकुलके अलङ्कारस्वरूप ! उस हंसने 'दमयन्ती आपके वियोगसे सन्दिग्ध जीवनवाली हो गई है' ऐसा वचन आपको अवश्य ही नहीं कहा है इसमें संशय नहीं है। कहा होता तो आप-से सहृदयमें मेरे वधसे करता कैसे संभव है ? / 144 // टिप्पणी--चन्द्रवंशस्य = चन्द्रस्य वंशः, तस्य( ष० त० ) / वतंस = "अवतंस" शब्दमें "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः / " इस वचन के अनुसार "अव" उपसर्गका अकारलोप / त्वद्विरहाऽऽप्तसंशयां - तव विरहः (10 त० ), आप्तः संशयो यया सा ( बहु० ) / त्वद्विरहेण ( हेतुना ) आप्तसशया, ताम् (तृत० ) / शशंसो= शंस + लिट् + तिप् ( णिल)| असंशयम् =संशयस्य अभावः / ( अर्थाऽभावमें अव्ययीभाव ) / अन्यथा अन्येने कारेण, अन्य - थाल्, यह अव्यय है / भवादृशे = भवान् इव अयं पश्यतीति भवादृशः, तस्मिन् भवत् शब्दसे " त्यदादिपु दृशोऽनालोचने कञ्च" इस सूत्रसे कञ् प्रत्यय और "आ सर्वनाम्नः" इससे आकार आदेश / मद्वधात् = मम बधः, तस्मात् (10 त०)।