________________ द्वितीयः सर्गः मित्यर्थः / परिमृज्य संस्पृष्येत्यर्थः / तस्य -हंसस्य, मुदे-हर्षाय, प्रियवादाऽमृतकूपकण्ठजाः= इष्टवाक्यपीयूषोदपानवागिन्द्रियजाः, गिरः=वाणीः, मृदु कोमलं यथा तथा, अगिरत् =उक्तवान् // 50 // ____ अनुवाद-नल बाहुके अग्रभाग से उत्पन्न पाणिरूप रक्तकमलसे हंसका स्पर्श करके उसको हर्ष उत्पन्न करनेके लिए प्रियवचनरूप अमृतके कुंएके समान कण्ठसे उत्पन्न वचनोंको कोमलतापूर्वक कहने लगे // 50 // टिप्पणी-नैषधः=निषधेषु भवः, निष+अण् / भुजाग्रजन्मना=भुजस्य अग्रम् (10 त०), "भुजबाहू प्रवेष्टो दोः" इत्यमरः / भुजाग्रे जन्म यस्य तेन ( व्यधिकरणबहु० ) / इस पदसे पाणि लक्षित होता है / कोकनदेन="रक्तोत्पलं कोकनदम्" इत्यमरः / परिमृज्य =परि+मृज् + क्त्वा ( ल्यप् ) / प्रियवादाऽमृतकूपकण्ठजाः=प्रियस्य वादाः ( 10 त० ), त एव अमृतानि ( रूपक० ) / तेषां कूपः (10 त० ), स चाऽसौ कण्ठः (क० धा० ), तस्माज्जाताः, ता. प्रियवादाऽमृतकूपकण्ठ + जन् + डः ( उपपद०)। मृदु-यह क्रियाविशेषण है। अंगिरत्="गृ निगरणे" धातुसे लङ्+तिप् / इस पद्यमें भुजाग्रजन्मा (पाणि) में कोकनदत्वका आरोप होनेसे रूपक, प्रियवादमें अमृतत्वका आरोप कण्ठमें कूपत्वके आरोपके प्रति निमित्त है। अतः परम्परितरूपक है / इस प्रकार दो अलङ्कारोंकी संसृष्टि है // 50 // न तलाविषये तवाकृतिर्न वचोवम॑नि ते सुशीलता। त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा // 51 // अन्वयः-( हे हंस ! ) तव आकृतिः तुलाविषये न, ते सुशीलता वचोवर्मनि ने / (अत एव ) आकृतौ गुणा इति सामुद्रिकसारमुद्रणा त्वदुदाहरणा // 51 // / व्याल्या-( हे हंस ! ) तव=भवतः, आकृतिः आकारः, तुलाविषये न% सादृश्यभूमौ न, त्वदीयाऽऽकृतिरसाधारणीति भावः / एवं च-ते-तव, सुशीलता सच्चरित्रता, वचोवम नि न=वाक्यमार्गे न, ते सुशीलता वक्तुमशक्येति . भावः / अत एव-आकृती = आकारे, गुणाः=दयादाक्षिण्यादयः, इति =एकअमृता, सामुद्रिकसारमुद्रणा=सामुद्रिकशास्त्रकारसिद्धान्तप्रतिपादनं, त्वदुदाहरणा भवदृष्टान्तभूता, अस्तीति शेषः / “यत्राकृतिस्तत्र गुणा वसन्ति" इति सामु. दिकशास्त्रकारोक्तेरुदाहरणस्थानीयो भवानेवेति भावः / / 51 / / .. अनुवाद-( हे हंस ! ) तुम्हारा आकार सादृश्य भूमिमें नहीं है। तुम्हारी 4 नं० वि०