________________ नैषधीयचरितं महाकाव्यम् / अम् ( उपपद०)। मान्मथं =मन्मथस्य अयं मान्मथः, तम्, मन्मथ शब्दसे 'तस्येदम्'इस सूत्रसे अण् और 'तद्धितेष्वचामादेः' इस सूत्रसे आदिवृद्धि / निमित्सति =निर्-उपसर्गपूर्वक-माङ् धातुसे सन् + लट् + तिप् / 'सनि मीमाधुरभलभशकपतपदामच इस्' इमसे इस आदेश 'सः स्यार्धधातुके' इससे सकार के स्थानमें तकार आदेश और 'अत्र लोपोऽभ्यासस्य' इस सूत्रसे अभ्यासका लोप होता है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 36 // तरुमरुयुगेण सुन्दरी किमु रम्भां परिणाहिना परम् / . तरुणीमपि जिष्णुरेव तां धनदाऽपत्यतपःफलस्तनीम् // 37 // अन्वयः-सुन्दरी परिणाहिना ऊरुयुगेण रम्भां तरं परं जिष्णुः किमु ? धनदाऽपत्यतपःफलस्तनी तां तरुणीम् अपि जिष्णुः एव // 37 // व्याख्या-सुन्दरी-रुचिराऽङ्गी, दमयन्तीत्यर्थः / परिणाहिना=विपुलेन, ऊरुयुगेण= सक्थियुग्मेन, रम्भां रम्भां नाम, तरुं वृक्षं, परं=केवलं, जिष्णः=जयशीला इति, किमु=कि वक्तव्यम्, अपि तु धनदाऽपत्यतपःफलस्तनीं-कुबेरपुत्रतपःफलभूतकुचां, ता=प्रसिद्धां रम्भा, तरुणीम् अपि युवतीम् अपि, जिष्णुः एव =जयशीला एव / दमयन्ती ऊरुसौन्दर्येण न रम्भां नाम ___ अनुवाद-सुन्दरी दमयन्तीने विशाल दोनों ऊरुओंसे रम्भा (केला) नामके पेड़को जीत लिया यह क्या कहना है ? कुबेरके पुत्र नलकूबरकी तपस्याके फलभूत स्तनोंवाली रम्भा नामकी तरुणीको भी जीत ही लिया है // 37 // . टिप्पणी-सुन्दरी=सुन्दर शब्द से स्त्रीत्वविवक्षामें 'षिद्गीरादिभ्यश्च' इस सूत्रसे ङीष् / परिणाहिना=परिणाहः अस्याऽस्तीति परिणाहि, तेन, परिणाह+ इनि+टा। 'परिणाहो विशलता' इत्यमरः / ऊरुयुगेण =ऊर्वोयुगं, तेन (ष० त०), 'कुमति च' इससे नकारके स्थानमें प्रत्व / 'सक्थि क्लीबे पुमानूरः' इत्यमरः / रम्भां= रम्भा कदल्यप्सरसोः' इति विश्वः / 'रम्भा' शब्दसे 'जिष्णुः' प्रदके योगमें कर्तृकर्मणोः कृति' इस सूत्रसे कर्ममें षष्ठीकी प्राप्ति थी, 'न लोकाऽव्ययनिष्ठाखलर्थतनाम्' इससे उसका निषेध होनेसे कर्ममें द्वितीया / जिष्णुः=जयशीला, 'जि' धातुसे 'ग्लाजिस्थश्च गस्नुः' इस सूत्रसे ग्स्नु प्रत्यय / धनदाऽपत्यतपःफलस्तनी धनं ददातीति धनदः, धन+दा+कः (उपपद०)। 'मनुष्यधर्मा धनदो राजराजो धनाऽधिपः" इत्यमरः धनदस्य अपत्यं (ष०त०) तस्य तपः (10 त०)। फले इव स्तनो यस्याः सा फलस्तनी ( बहु०)।