________________ ..बशमः सर्गः 101 स्वाधीनीकृतकरणनिकरं यं श्रीहर्ष सुतं सुषुवे तर्केषुन कवितासु, अपि, च असमश्रमस्य = लोकोत्तरशालिनः, शेषम् सुगमम् / मनुवादः-कविराजसमूह के मुकुटमणि श्रीहीर नामक पिता और मामल्ल -देवी नाम की माता ने इन्द्रियसमूह के विजेता जिस श्रीहर्ष कवि को पैदा किया, तर्कशास्त्र में भी लोकोत्तरपरिश्रम करने वाले उस श्रीहर्ष नाम कवि से निर्मित मनोहर नैषधीयचरित नामक महाकाव्य का स्वभावतः समुज्ज्वल यह दशवा सर्ग समाप्त हुआ // 138 / / कल्पनागगनदूरचारिहंसः वर्णना-विविधचारुङ्गिमाञ्चितः / तर्कतल्पिताविल्यमण्डितः पण्डितः कविगिरां सहर्षकः / प्रन्थिरस्मिन् दुरूहा सुसंस्थपिता काव्यकस्विकण्ठेन चोद्घोषिता। मादृशस्तां कथं वेत्तु जीवातवे स्वस्य जीवातु टीका कृता तेन सा // प्रवासादेतस्मिन्निजविहितपद्यैरपि मया... समेषां पद्यानां व्यरचि खलु भावो बहुविधः / अदुष्टोन क्यान्यकलुषमनोभिर्बुधजनैः - क्व दोषा आस्माकव्यवसितकृतो दुष्परिहराः / / खाश्वि-खाब्धिमितव्रकमेऽब्दके माघशुक्लगुरुपञ्चमीतियो। नैषधीयदशमाङ्कसर्गके पूरिताऽत्र सकलैव टोकिका / / गाजीपुरमण्डलान्तर्गतवेरासोंग्रामाभिजनने, श्रीयदुनाथमिश्रपौत्रेण, पण्डितवरश्रीबलदेवमिश्रपुत्रेण, चतुर्धामयात्रासंशोधितधिया चतुर्विशतिलकैकक्रमेण सविधसम्पादितगायत्रीपरश्चरणचतुष्टयेन व्याकरणाचार्य काव्यतीर्थोपाषिधारिणा, पाटलिपुत्रस्थडालमियाअनन्तभास्करसंस्कृतमहाविद्यालय, आरामण्डलस्य हरगौरीसंस्कृतोच्चविद्यालयः गाजीपुरमण्डलस्थ श्रीनृसिंह सं० महाविद्यालय, दिल्लीस्थ ऋषिकुल सं० महाविद्यालय प्रधानाचार्येण, श्रीबदरीनारायण मिश्रण कृता संस्कृत-हिन्दी-टीका समाप्ता /