SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् भावः-अधिसदो भुवि तां समुपायती क्षितिपजां समवेक्ष्य तदा मुदा / - अति विग्नधियोऽकथयन्निदमतिविजिह्मविखण्डितवर्णकम् // अनुवादः-उस स्वयंवर के प्राङ्गण में आती हुई दमयन्ती को देखकर आनन्द से विह्वल चित्त वाले राजाओं ने जिह्वा के कुण्ठित होने से त्रुटिताक्षर वाले वचन को इस प्रकार बोले // 112 / / इत्येतयाऽलोपि दिवोऽपि पुसां वैमत्यमत्यप्सरसा रसायाम् // 11 // अन्वयः-रम्भादिलोभात् कृतकर्मभिः सुरभूमिपान्थैः भूः शून्या माभूत इति अत्यप्सरसा एतया दिवः पुंसाम् अपि रसायां वैमत्यम् अलोपि। व्याख्या-रम्भादिलोभात = रम्भाप्रभृतिदिव्याङ्गनालिप्सया, कृतकर्मभिः = विहितयज्ञादिसाधनैः सुरभूभिपान्थैः = देवलोकपथिकैः भूः = भूमिः एव शून्यानिष्पुरुषा माभूत् = न स्यात्, इति = अतः अत्यप्सरसा = स्वर्गाङ्गनातोऽधिक सुन्दर्यया एतया = दृश्यमानया दिवः= स्वर्गस्य पुंसः = देवानामपि रसायाम् = धरायाम् वैमत्यम् = अवहेलना अलोपि = निररता देवा अपि धरायामागमनाभिलाषिणः कृताः / टिप्पणी- रम्भादिषु लोभात् रम्भादिलोभात ( स० तत्पु० ) / कृतकर्मभिः = कृतानि कर्मणि यैस्ते तैः (बहुव्रीहिः ) / सुराणां भूमिस्तेषां पान्थास्तैः सुरभूमिपान्थः (10 तत्पु०)। अत्यप्सरसाः अप्सरसः अतिक्रान्ता अत्यप्सराः तया अत्यप्सरसा। अत्यादयः इत्यादिनातिक्रान्ता ( कुगतिप्रादयः ) इति सूत्रेण जातिसमासः / भाव:स्वर्गभूलाभलोभात् कृतैः कर्मभिः स्वः प्रयातजनर्मास्तुशून्या रसा। एतयाऽत्यप्सरः शेभयेयं धरालिप्सिताऽकारि देवैर्दिवोऽप्युत्सुकैः / / अनवाद:-रम्भा आदि देवाङ्गनाओं के लोभ से यागादि कर्म करके स्वर्ग के पथिक लोगों से यह धरातल कहीं शूना न हो जाय, इसीलिये अप्सराओं से भी अधिक शोभावाली इस दमयन्ती ने स्वर्गवासी देवों को भी इस धरा के प्रति उत्सुक कर दिया // 113 // रूपं यदाकर्ण्य जनाननेभ्यस्तत्तदिगन्ताद् वयमागमाम / सौन्दर्यसारादनुभूयमानादस्यास्तदस्मात् बहुना कनीयः // 114 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy