________________ 404 પાંગાષ્ટક અનુષ્ઠાનની સાથે પેજના કરતા યોગના એંશી પ્રકાર थाय छे. ते 2135 मतian भाट अपहेशः 42. थेप्रीति-भक्ति-वचो-संगैः स्थानाद्यपि चतुर्विधम् / तस्मादयोगयोगाप्तेमोक्षयोगः क्रमाद्भवेत् // 7 // પ્રીતિ, ભક્તિ, વચન અને અસંગ અનુષ્ઠાનના ભેદે સ્થાદિક વીશ ચા પણ ચાર પ્રકારે છે. તે સકલ યોગથી અગ નામે લેશી યોગની પ્રાપ્તિ થવાથી અનુકામે माक्षयोग प्राप्त थाय छे. इथुछ डे- .. "यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः। शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् // गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् / .. क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् // ... अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति / तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् / / वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु। वचनानुष्ठानमिदं चारित्रवतो नियोगेन // यत्वभ्यासातिशयात् सात्मीभूतमिव चेष्टयते सद्भिः। तदसंगानुष्ठानं भवति त्वेतत् तदावेधाद्॥ 1 प्रीतिभक्तिवचोऽसंगैः प्रीति, मस्ति, वयन अने असा मनु७४ान 43. स्थानाद्यपि २थानादि योग 51. चतुर्विधं यार पारे छे. संस्मात् तेथी. अयोगयोगाप्तेः योगना निराध३५ योगनी प्राप्ति थवाथा. क्रमात् मनु म. मोक्षयोग: मोक्ष३५ योग. भवेत् प्रात थाय छे.