________________ ___33 27 વેગ-અષ્ટક યેગથી અગ કે શૈલેશી નામના વેગની પ્રાપ્તિ થાય છે. तेथी मोक्षयो। मनु थाय छे. षोडशक भां युं छे:१ प्रीति-cam :यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदयाद् भवति कर्तुः / शेषत्यागेन करोति यत्तुतत्प्रीत्यनुष्ठानम् // 1 // 2 मा can : गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगं / क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् // 2 // अत्यंत वल्लभा खलु पत्नी तद्वद्धिता च जननीति / तुल्यमपिकृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् // 3 / / 3 qयन क्षार : वचनात्मिका प्रवृत्ति: सर्वत्रौचित्ययोगतो या तु / वचनानुष्ठानमिदं चारित्रवतो नियोगेन // 4 // 4 AR-KAR : यत्त्वभ्यासातिशयात्सात्मीभूतमिवचेष्टयते सद्भिः / तदसंगानुष्ठानं भवति त्वेतत्तदावेधात् // 5 / / चक्रभ्रमणं दंडात्तदभावे चैव यत्परं भवति / वचनासंगानुष्ठानयोस्तु तद् ज्ञापकं ज्ञेयम् // 6 / / अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे / एतदनुष्ठानानां विज्ञेये इह गतापाये // 7 // साथ :--(1) प्रीति-सक्षण :-तिना ये तान જ્યાં પરમ આદરરૂપ પ્રીતિ થાય અને બાકી બીજે બધેથી પ્રીતિ ઊઠી તે પ્રત્યે જે વર્તન થાય તે પ્રીતિ-અનુષ્ઠાન જાણવું. 1