________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. दमो दुण्ड् च // 33 // दमूच् उपशमे इत्यस्मात् उभः प्रत्ययोऽस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशः। दुण्डुभः निर्विषाहिः। __ कृकलेरम्भः // 336 // आभ्यामम्भः प्रत्ययः स्यात् / डुकंग करणे। करम्भः दधिसक्तवः। कलि शब्दसंख्यानयोः। कलम्भः / ऋषिः। ___काकुसिभ्यां कुम्भः // 337 // आभ्यां किदुम्भः प्रत्ययः स्यात् / के शब्दे / कुम्भः घटः राशिश्च / कुसच् श्लेषणे / कुसुम्भं महारजनम् / / अर्तीरिस्तुसुहुमुघृधृमृक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः // 338 // एभ्यो मः प्रत्ययः स्यात् / ऋक् गतौ / अर्मः अक्षिरोगः ग्रामः स्थलं च / इरिक् गतिकम्पनयोः। ईमे व्रणः। ष्टुंगा स्तुतौ। स्तोमः समूहः यज्ञः स्तोत्रं च / पुंग्ट् अभिपवे / सोमः चन्द्रः वल्ली च / हुँक् दानादनयोः / होमः आहुतिः। सं गतौ। सर्मः नदः कालश्च / समं स्थानं सुखं च / धू सेचने / धर्मः ग्रीष्मः। धृङ्न् स्थाने / धर्मः उत्तमक्षमादिः न्यायश्च / शृश् हिंसायाम् / शर्भ मुखम् / क्षित् निवासगत्योः / क्षेमं कल्याणम् / यक्षिण पूजायाम् / यक्ष्मः व्याधिः। भांक दीप्तौ / भामः क्रोधः / भामा स्त्री / वाक् गतिगन्धनयोः। वामः प्रतिकूलः सव्यश्च / व्यंग संवरणे / व्यामः वक्षोभुजायतिः। डुधांग्क् धारणे च / धामं निलयः मेघश्च / पां पाने / पामा कच्छूः / यांक प्रापणे / यामः प्रहरः। वलि संवरणे / वल्मः ग्रंथिः / पदिंच गतौ / पमं कमलम् / णींग पापणे / नेमः अर्धः समीपश्च / ग्रसिहाग्भ्यां ग्राजिहौ च // 339 // आभ्यां मः प्रत्ययोऽनयोश्च ग्राजिहावित्यादेशौ यथासंख्यं स्याताम् / ग्रामः समूहादिः। जिह्मः कुटिलः / विलिभिलिसिधीन्धिधूमूशाध्यारुसिविशुषिमुषीषिसुहियुधिदसिभ्यः कित् // 340 // एभ्यः किन्मः प्रत्ययः स्यात् / विलत् वरणे। विल्म प्रकाशः / भिलिः सौत्रः / भिल्म भास्वरम् / षिधू गत्याम् / सिध्मं खग्रोगः / त्रिइन्धैपि दीप्तौ / इध्ममिन्धनम् / धूग्श् कम्पने / धूमः अग्निकेतुः / पूडौच् पाणिप्रसवे / मूमः कालः श्वयथुः रविश्व / सूममन्तरिक्षम् / इ3ङ् गतौ / श्यामः वर्णः / श्यामं नमः / श्यामा रात्रिः औषधिश्च / ध्यै चिन्तायाम् / ध्यामः अव्यक्तवर्णः। रुक् शब्दे / रुमा लवणभूमिः। पिवूच् उतौ / स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च / स्यूमं जलम् / शुपंच शोषणे। शुष्मं बलं जलं संयोगश्च / मुपश्