SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 441 शम्बं तत् कुलिवस्य करोतीत्यर्थः / बीजाकरोति क्षेत्रम् / उप्ते पश्चाद् बीजैः सह कृषतीत्यर्थः। यदाप्येवं विग्रहः क्षेत्रस्य द्वितीयां कृषि कर्ष कर्षणं करोति शम्बं करोति क्षेत्रस्य कुलिवस्य वा बीजं करोति क्षेत्रस्येति तदापि द्वितीयाकरोति क्षेत्रमित्यादौ क्षेत्राद् द्वितीया भवति / द्वितीयाकरोतीत्यादयो हि मुण्डयतीत्यादिवत् क्रियाशद्धास्तेषां च क्षेत्रादि कर्म भवति / कृगेति किम् / द्वितीयं वारं कृषति / कृषाविति किम् / द्वितीयं पटं करोति / चकारो 'डाच्यादौ' इत्यत्र विशेषणार्थः। 2192 संख्यादेर्गुणात् // 72 / 136 / / संख्याया आद्यवयवात् परो यो गुणशब्दस्तदन्तात् कृगो योगे कृषिविषये डाच् प्रत्ययः स्यात् / द्विगुणं कर्षणं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् / त्रिगुणाकरोति क्षेत्रम् / क्षेत्रस्य द्विगुणं त्रिगुणं च विलेखनं करोतीत्यर्थः / कृषावित्येव / द्विगुणां रज्जु करोति / ____2193 समयाद्यापनायाम् / 7 / 2 / 137 // समयशब्दाद् यापनायां कालहरणे गम्यमाने कृगा योगे डाच प्रत्ययः स्यात् / समयाकरोति तन्तुवायः। अद्यश्वस्ते पटं दास्यामीति कालक्षेपं करोतीत्यर्थः / यापनायामिति किम् / समयं करोति / ___ 2194 सपत्रनिष्पत्रादतिव्यथने // 72 / 138 // सपत्र निष्पत्र इत्येताभ्यां कृगा योगेऽतिव्यथनेऽतिपीडने गम्यमाने डाच प्रत्ययः स्यात् / सपनाकरोति मृगम् / पत्रं शरः, सह पत्रमनेनेति सपत्रः तं करोति-शरमस्य शरीरे प्रवेशयतीत्यर्थः / निष्पत्राकरोति / निर्गतं पत्रमस्मादिति निष्पत्रः तं करोति-शरमस्यापरपार्चन निष्क्रमयतीत्यर्थः / सपनाकरोति निष्पत्राकरोति वृक्षं वायुः / अत्र पत्रशातनमेवातिव्यथनम् / सपनाकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निष्पत्राकरण मेवोच्यते / यथा दीपो नन्दतीति विध्वंसः / अतिव्यथन इति किम् / सपत्रं करोति वृक्षं जलसेकः। निष्पत्रं करोति वृक्षतलं भूमिशोधकः। 2195 निष्कुलान्निष्कोषणे // 7 / 2 / 139 // निष्कुलशब्दात् कृगो योगे निष्कोषणेऽर्थे डाच प्रत्ययः स्यात् / निष्कृष्टंकुलमवयवसंघातोऽस्मादिति निष्कुलम् / अन्तरवयवानां बहिनिष्कासनं निष्कोषणम् / निष्कुलंकरोति निष्कुलाकरोति दाडिमम् निष्कुष्णातीत्यर्थः / एवं निष्कुलाकरोति पशुं चण्डालः / निष्कोषण इति किम् / निष्कुलं करोति शत्रुम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy