SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ 1225 क्वचिच्च न बाध्यतेऽपि / यथा प्रकृत्येत्यत्र यपः पित्वेन क्त्वाकित्त्वस्यावाधनाद् गुणाभावः // 131 // परादन्तरङ्गं बलीयः // 132 // यथा स्योमा इत्यत्र सीव्यतेः 'मन्वन्' // 5 // 12147 // इति मनि 'वोःप्वय् ' // 4 / 4 / 121 // इति वलोपमपवादत्वात् 'लघोरुपान्त्यस्य' // 4 / 3 / 4 // इति गुणं च नित्यत्वाद् बाधित्वा ऊटि कृते तदनु च परत्वादुपान्त्यगुणे प्राप्तेप्यन्तरङ्गत्वात् प्रथमं यत्वं सिद्धं पश्चात्तु ऊटो गुणः। यद्यपि परान्नित्यं नित्याद- . न्तरङ्गमिति न्यायाभ्यामस्य भ्यायस्या लब्ध एव तथापि तयोाययोः परादन्तरङ्गमित्यस्य च न्यायस्य भिन्नभिन्नोदाहरणेश्ववतारात् परादन्तरङ्गमित्येषोऽपि न्यायो दर्शितः // 132 // प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते // 133 // . लोपशब्दस्य लुग्लुपोर्वाचकत्वेऽपि लुकि स्थानिवभावेनैव सिद्धत्वाल्लुप्येतन्न्यायाधिकारः। प्रत्ययस्य लुपि सत्यां 'लुप्यम्वृल्लेनत्' // 7 / 4 / 112 // इति सूत्रेण यवृल्लत्वैनदादेशवर्जानां तन्निमित्तकसर्वकार्याणां निषेधे कृतेऽपि लुप्तप्रत्ययान्तनिर्दिष्ट कार्याणामनुमत्यर्थोऽयं न्यायः / यथा मासेन पूर्वायेत्यत्रवन्मासपूर्वायेत्यत्र 'ऐकार्थे' // 3 / 2 / 8 // इत्यनेन समासान्तर्वतितृतीयाया लुप्यपि तृतीयान्तलक्षणः 'तृतीयान्तात् पूर्वापरं योगे' // 1 / 4 / 13 // इत्यनेन पूर्वशब्दस्य सर्वादि. त्वनिषेधः सिद्धः। तथा पापचीति / अत्र लुबन्तरङ्गेभ्य इति न्यायात् प्रथममेव यङो लुप्यपि एतन्न्यायेन यङन्तलक्षणं 'सन्यङश्च' // 4 // 1 // 3 // इति द्वित्वं सिद्धम् / शापकं चास्य 'सिविदोऽभुवः' // 4 // 192 // इत्यत्र भूवर्जनम् / तथाहि-अभूवन्नित्यत्रानः पुसादेशनिषेधार्थ हि तत्कृतम् / परमत्र भुवो सिज्लुबन्तत्वेन सूत्रे च सिजिति सिजन्तस्य ग्रहणात् पुसादेशस्य प्राप्तिरेव नास्ति तथापि यद्भवर्जनं तज्ज्ञापयति लुप्तसिजन्तस्यापि सिजन्नकार्यमेतन्न्यायात् प्राप्नोतीति / क्वचिदनित्योऽयम्। यौधेयशब्दस्य 'द्रेरञणोऽप्राच्यभर्गादेः' // 61 // 23 // इत्यञ्लोपविधायकसूत्रस्थभर्गादिगणे पाठात् / तथाहि-युधा नाम काचित् तस्या अपत्यानि 'द्विस्वरादनद्याः' // 6171 // इत्येयणि यौधेयाः / ते शस्त्रजीविसंघाः स्त्रीत्वविशिष्टा विवक्षिता इति 'यौधेयादेः०' // 73 / 65 // इत्यत्रि 'अणजेय०' // 24 // 20 // इति ज्यां यौधेय्य इति निष्पन्नम् / अत्र च 'द्रेरअणो०' इत्यनेनानो लुप् प्राप्नोति / अञो लुक्करणे च निमित्ताभावे इति न्यायादनिमित्तकाया वृद्धेनिवत्त्या यधेय्य इति रूपं स्यात् / लोपाभावात्त यौधेय्य इत्येव स्थितम / तदन यौधेयीनां संघो यौधेयमित्यत्राअन्तलक्षण: संघघोषा०" // 63172 // इत्यनेनाण यथा स्यादित्येवमर्थ तावद्भर्गादिगणपाठेन यौधेयशब्दात् शस्त्रजोविसंघार्थादागतस्याओ लुप् प्रतिषिध्यते। नित्यत्वे त्वस्य लुब्भूतेऽप्यत्रि तदन्तलक्षणः संघघोषाङ्कः' इत्यण् भविष्यत्येवेति किमर्थ यौधेयशब्दस्य भर्गादिपाठः क्रियेत। यत्त्वसौ कृतस्तदनो लुब्भवने एतन्न्यायस्य क्वचिदनित्य 154
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy