SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ 1223 देवाप्रवृत्याः विरोधः परिहृत एव स्यात् // 125 // ____ यस्य येनाभिसंवन्धो दूरस्थस्यापि तेन सः / / 126 // यथा अश्वेन चैत्रः संचरते इत्यादौ चैत्र इत्यनेन व्यवधानेऽपि तृतीयान्तेन योगसद्भावात् संचरते इत्यत्र ‘समस्तृतोयया' // 33 // 32 // इत्यात्मनेपदं सिद्धम् / योगः किलानन्तरयोरेव प्रसिद्ध इत्यतोऽयं न्यायः // 126 // / येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् // 127 // यथेन सहचरितमेव दृश्यते नत्वेकाकि तत्तस्य निनिमित्ततया प्रसिद्धस्यापि निमित्तमित्युच्यते / ततश्च कचित्तदभावे निमित्ताभावे इति न्यायान्नैमित्तिकमपि निवर्त्तते इति तात्पर्यम् / यथा कृतणः की देशो णिचा सहचरित एव दृश्यते इत्यतो णिच् की देशस्य निनिमित्तं विहितस्यापि निमित्तमित्युच्यते / तथा च कृततोत्यत्रानित्यो णिच्चुरादीनामिति न्यायेन णिचोऽनित्यत्वात्तदभावे कीर्तादेशोऽपि न्यधर्तत // 127 // नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् / / 128|| उपसर्गस्यापि नामत्वाद् ग्रहणे प्राप्ते निषेधार्थोऽयं न्यायः / यथा उपस्पृशतीत्यत्र स्पृशेरुपपूर्वान्नाम्नः परत्वेऽपि 'स्पृशोऽनुदकात् ' // 51141 // इत्यनेन क्विय् न स्यात् / तेन उपस्पृगिति प्रयोगो न साधुः / प्रायेणेति वचनान्नामग्रहणे क्वाप्युपसर्गस्यापि ग्रहणं भवतीति अर्द्धभागित्यादिवत् प्रभागित्यादावपि 'भजो विण्' // 5 // 1 // 146 // इति विण् सिद्धः // 128 // ___सामान्यातिदेशे विशेषानतिदेशः // 129 // अन्यत्र प्रसिद्धस्यार्थस्यान्यत्र कथनमतिदेशः / विशेषाः किल सामान्येऽन्तर्भवन्तीति युक्त्या सामान्येऽतिदिष्टे विशेषस्याप्यतिदेशः प्राप्नोतीत्यतोऽयं न्यायः / यथा- भूतवच्चाशंस्ये वा' // 5 / 4 / 2 // इति सूत्रे भूतवदित्यनेन भूतमात्रस्यैवातिदेशे अनद्यतनपरोक्षत्वशिष्टभूतकालस्यातिदेशाभवनादुपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महीत्यादौ स्थानद्वयेऽपि भूतमात्रलक्षणाद्यतन्येव 'भूतवञ्च० // 54 // 2 // इति सूत्रेण स्यान्नत्वद्यतनत्वपरोक्षत्वविशिष्टभूतविहिते ह्यस्तनीपरोक्षे॥ 129 // सर्वत्रापि विशेषेण सामान्यं बाध्यते नतु सामान्येन विशेषः // 130 // तार्किकाणां सामान्यविशेषयोर्बाध्यबाधकव्यवहारो नास्ति, परं व्याकरणेऽस्तीति ज्ञापनार्थोऽयं न्यायः / सर्वत्रापीति कोऽर्थः ? प्राप्तावस्थायां प्राप्स्यदवस्थायां च / तत्र प्राप्तावस्थायां यथा-कोऽर्थः इत्यादौ सेः 'सोरुः' // 2 // 72 // इति रुभवनादनु प्राप्तं 'रोर्यः // / 3 / 26 // इति सामान्यस्वरनिमित्तकं सूत्र बाधित्वा 'अतोऽति' // 1 / 3 / 20 // इत्येतद् विशेषस्वरनिमित्तकं प्रावर्तिष्ट / प्राप्स्यदवस्थायां यथा-सोऽहं तथापि तवेत्यादि / अत्र रोर्यः' // 1 / 3 / 26 // इति 'तदः से०' // 1 // 3 // 45 // इति, 'अतोऽति' इति सूत्राणां प्राप्तिर्विचार्यते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy