________________ 50 રામાયણ तां तु राजा दशरथो महाराष्ट्रविवर्धनः / पुरीमावासयामास दिवि देवपतिर्यथा // 9 // इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी / महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः // 6-2 // बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः / धनैश्च सञ्चयैश्च चान्यैः शक्रवैश्रवणोपमः // 3 // यथा मनुर्महातेजा लोकस्य परिरक्षिता / तथा दशरथो नाम लोकस्य परिरक्षिता // 4 // राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् / गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः // 18-16 // ज्येष्ठं रामं महात्मानं भरतं कैकेयिसुतम् / सौमित्रं लक्ष्मणमिति शत्रुघ्नमपरं तथा / वसिष्ठः परमप्रीतो नामानि कुरुते तदा // 22 / / सर्वे वेदविदः सूराः सर्वे लोकहिते रताः / सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिताः गुणैः // 25 // (2-1-5 मी) तेषामपि महातेजा रामो रतिकरः पितुः / स्वयंभूरिव भूतानां बभूव गुणवत्तरः // 2-1-5 // __ (1-18-24 (अने. 26) शुओ) कौसल्या शुशुभे तेन पुत्रेणामिततेजसा / यथा वरेण देवानामदितिर्वज्रपाणिना // 2-1-8-1-18-12 પ્રક્ષિપ્ત અંશો વિશે માહિતી 1, 2 થી 6 કાંડોના અનિયમિત શ્લોકો (अ) 8 २५१२नो पा६ यदन्नः पुरुषो भवति / 2-103.30 अभिवादये त्वा भगवन् 3-2-72 दशग्रीवो विंशतिभुजो 3-35-8