________________ હર્મન યાકોબી शैलाम्बुदनिकाशानां लङ्का मलय सानुषु / नर्दतां कपिमुख्यानां आर्ये युथान्यनेकशः // 50 // સી 3 ડી नचिराच्छोष्यसे स्वनम्. ટી 3 अचिराच्छोष्यसि स्वनम् એ 1 સી हरि... श्रोष्यसि निस्वनम् 3 सी. 30 कपीनां नर्दताम् आर्ये श्रोष्यसे नचिराद् गिरः / जी में नीलाम्ब.... सी.30 .....सैन्यानां नचिराच्छ्रोस्यसे ध्वनिम् 1 (સીએ)માં સમાપનના શ્લોકો स तु मर्माणि घोरेण ताडितो मन्मथेषुना / न शर्म लभते रामः सिंहार्दित इव द्विपः // 51 // मे मे स हि मर्मसु घोरेषु रुद मा देवि शोकेन मा भूत् ते मनसो भयम् / . शशीव भर्ना शक्रेण संगमिष्यसि शोभने // 52 // टीपी प्रियं सी पत्या 31 भर्ना नाथवती ह्यसि मे मे मा शुचो देव्यशोकार्हे भी मनसि क्लमः ___सी वशिनी श्रीरिवेन्द्रेण 3. 2. नाम - रामाद् विशिष्टः कोऽन्योस्ति कश्चित् सौमित्रिणा समः / अग्नि-मारुत कल्पौ तौ भ्रातरौ तव संश्रयो // 53 // मे मे जी को (प) विशिष्टास्तु रामेण सौमित्रेर्वापि कः समः संश्रयः / नास्मिश्चित्रं वत्स्यसि देवि देशे रक्षोगणैरध्यषितेऽतिरौद्रे न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम् // 54 // मे तत्सङ्ग 3 (સી એ બી)માં સમાપ્તિના શ્લોકો निवृत्तवनवासं च त्वया सार्धमरिन्दम / अभिषिक्तं अयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् // 28 //