________________ હર્મન યાકોબી 15 به مه به पी. से 38म. सी.30 इदं दुःखतरं भूत्वा दुःखानां मन्दभागिनीम्. अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः / सुमहांस्त्वत्सहायेषु हर्युक्षेषु हरीश्वर // 24 // सी 1 टी 0 हरीश्वरः 2 सी सुमहत्सु ही महाबलः 3 सी. त्वत्सहायेन 30 असंशयः 20 30 नसंशयः महाबलः 3 30. वानरेषु महामते तिष्ठतीह 1. महाबल अयं हि 3 च संशयः कथं नु खलु दुष्पारं तरिष्यति महोदधिम् / तानि हर्यक्षसैन्यानि तौ वै नरवरात्मजौ // 25 // सी 18 जी तरिष्यन्ति 2 जी सन्तरिष्यन्ति सागरम् 3 थी तरिष्यन्ति टीम 59 तम४ मे 1 ली तरिष्यन्ति 2 वी पारयिष्यन्ति सागरम् पी 2 श्री तरिष्यन्ति 3 में नु ने पहले तु जी तरिष्यन्ति सी वानरसैन्यानि त्रयाणामेव भूतानां सागरस्येह लङ्घने शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा // 26 // सी 1 टी पी सागरस्यास्य 2 जी. सागरस्यति 3 31 वायोर्वा तव चानघ टी. की मां ની જેમ એ 2 બી सागरस्याति... 3 जी सरपुं सी गतिः स्याद् બી ર બી सागरस्याभि... 34 सागरस्य विलङ्घने तद् अस्मिन् कार्यनिर्योगे वीरैवम् दुरतिक्रमे / किं पश्यसे समाधानं त्वं हि कार्यविदां वरः // 27|| सी 1 टी सी पश्यसि 2 थे. बी तद् अत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे सी. पश्यसि 3. कार्यविशारदः 3 अने. टी. सी पश्यसि 30. ब्रूहि वाक्यविदां वर.