SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 305 भिन्नविभक्तिकमपि स्थायिना रसनिष्पत्तिरिति स्थाय्येव रसीभवतीति वेत्येवंरूपतया। तेन इति / यतः प्राक्कथमपि न स्थायी प्रतीयते / विभावादियोग एव ह्यनुकरणरूपः स प्रतीयते। अत एव शङ्गारो नाम रतिस्थायिभावप्रभव उज्ज्वलवेषात्मक इति तल्लक्षणं समीचीनम् / अर्थक्रिया इति / तेन स्थाय्यनुकरणरूपो रस इति नानुपादेयमित्यर्थः / न च स्फुरन्ननुभवः कथञ्चित् पर्यनुयोक्तुं शक्य इत्याह- न च इति / नर्तक एव इति / सुखित्वधर्मेण सहशेनाभेदोपचाराद् राम एवायमित्यर्थो लभ्यते / अयं न सुखी इति अयं न राम इत्यर्थः / प्रतिभातीति / सन्देहस्तत्सदृश इति रामः स्याद्वा न वायमित्येषोऽपि सन्देहार्थो व्याख्येयः / तत्त्वनर्त्तक एव सुखीति / अयमेव राम इति च विपर्ययोऽयं न सुखीति धीरिति यः सुखीत्यादिना व्याख्यातम् / नासौ इति / न पुनरसावेवाऽयं राम एवायमिति प्रतीतिरस्ति / अनेन सन्देहविपर्ययावपि व्यवच्छेद्यो सोते। विरुद्धा इति / विरुद्धा सन्देहाद्यात्मिका / अविवेचित इति असंवेदितानेकरूपताप्रतिभासः। रोमाञ्च- इति / 10 सात्विका अनुभावाः / भुजाक्षेप- इति आङ्गिकाः / भ्रूक्षेप इति उपाङ्गिकाः / तैः इति कृत्रिमत्वेन गृहीतैः / कारणान्तर इति प्रसिद्धादतिलक्षणात् कारणाद्रत्यनुकरणं नाम कारणान्तरम् / तत्प्रभवाश्चैदनुभावाः स्युस्तथैव च विशेषविदा यदि विज्ञायेरन् तदा रत्यनुकरणलक्षणस्य वस्त्वन्तरस्यानुमानं समञ्जसं स्यात् / न चैवं तत्कथमिव रत्यनुकरण- 15 प्रतीतिः / अविशेषविदा च तथाविधानुभावदर्शने रतिरेवानुमीयते / तच्च मिथ्याज्ञानमेवेत्यर्थः / यथा इति / गोमयप्रभवाद वृश्चिकाद्गोमयस्यैवानुमानं, वृश्चिकप्रभवाद्वा तस्माद् वृश्चिकस्यैव युक्तमिति सुशिक्षितपक्षे दृष्टान्तोऽयम् / अन्यद् वृश्चिकप्रभवाद् वृश्चिकाद्गोमयस्यानुमानं मिथ्याज्ञानमेवेति / यत्राऽपि इति / अकृत्रिमत्वग्रहणपक्षोऽयम् / नैतावता इति / क्रुद्धेन सदृशो नट इति हि सादृश्यमानं तत् न तु क्रुद्धानुकारो नटः क्रोधानुकारो 20 वा रौद्रः कश्चिद्वस्तुभूत इत्यर्थः / तथा प्रति इति अस्येयमिति यो न सम्बन्धप्रतीत्युत्पादहेतवः [ तुः ? ] / तस्यैव इति / स्थायिन एव / अस्मिन् इति / अस्मिन्नटेऽयं स्थायी। उक्तम् इति जडत्वेनेत्यादिना / नाऽपि वास्तु इति तृतीयः पक्षः / अन्यथाऽपि इति / सदृशकरणार्थत्वं परिहृत्यानुसरणार्थत्वेनाऽपि / तदनुकारेऽपि च इति / तच्छब्देन रतिः परामृश्यते / अभ्युपगमोऽयम् / अनुकरणरूपत्वादेव च नामान्तरं प्रवर्तत इति हि 25 तत्रभवन्तः / ततश्च रत्यनुकारे कान्तवेषगत्यादयोऽप्यनुकार्याः / अनुकरणरूपत्वे च तेषां कृतानि नामान्तराणि यैस्ते व्यपदिश्यन्ते मुनिवचनेषु तावन्नोपलभ्यन्त इति भावः / . तत्र यदि इति / अनेन ग्राह्य इत्यन्तेन परोक्तस्य सामान्येनायमों यथा हरितालादि१ शंकुक ख एव // 39 .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy