________________ अर्थालकारनिर्णयः .. / अन्ये त्वाहुः इयतामेव प्रयोगे सौन्दर्य भवति / तथा ह्येतावत्स्वेव सहचारिष्ववस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणयोग्यो भवति / एके तु मन्यन्ते एते तावद्विज्ञेया एतज्ज्ञानदिशा त्वन्येषां लक्षणमूहयमिति / रसकारणत्वेन इति रसजनकत्वेन / भावानाम् इति रत्यादीनाम् / चित्तवृत्त्यात्मकत्वाद इति व्यभिचारिषु स्थायिनि च सम्बन्धनीयम् / न सह इति क्रमभावित्वाच्चित्तवृत्तिविशेषाणाम् / स्थायी तु इति स्थायि-5 . व्यपदेशभाक् पुनरनुपचित एव स्थायीत्यर्थः / अनुकार्ये इति मुख्यवृत्त्या रामादौ रामादिरूपतानुसन्धानवशान्नर्तकेऽपीत्यर्थः / विभावाद्ययोग इति / किल स्थाय्येव वासनात्मतया स्थितोऽवगम्यमानो विभावादिभिः संयुक्तो रसः इतश्च विभावादिमिः संयोगात् प्राक् / स्थायिनो विभावादि लिङ्गं विनाऽवगतिरपि कथमित्येको हेतुः 1 / - अपि च. स्थाय्येव विभावादिभिरुपचितो रस इति स्थाय्यनुवादेन रसविधेयतायां 10 स्थायिभावाः पूर्वमभिधेयाः स्युः / अथ चादावेव रसानामुद्देशो लक्षणं चाऽभिहितं पश्चात्तु स्थायिनामिति द्वितीयः 2 / अन्यच्च स्थायिनां ये विभावादयोऽभिहितास्तैरेव योगे स्थायिनः स्फीता भवेयू रसा ... स्युरित्यर्थः / अयोगे तु स्थायिन एवेति किं रसावस्थाऽपरपर्यायायां स्फीतदशायां पुनर्विभावादिप्रतिपादनेन / इतश्च स्थायिरसानामुपभयेषामपि विभावादयः प्रतिपादिताः / 15 केवलमेकेषां लेशेनापरेषां विस्तरेण इति / तथा ह्यत्साहो नामोत्तमप्रकृतिः / स चाविषादशक्तिशौर्यादिभिर्विभावैरुत्पद्यते / तस्य धर्यत्यागवैशारद्यादिभिरनुभावरभिनयः प्रयोक्तव्यः / वीरो नामोत्तमप्रकृतिरुत्साहात्मकः / स चासम्मोहाध्यवसायनयविनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते। तस्य धैर्यस्थैर्यत्यागशौर्यवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्य इति तृतीयः 3 / / 20 ___इतरच्चानुपचितः स्थायी स्थाय्येव तूपचितो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दत्वादिविशेषापेक्षया आनन्त्यापत्तिः / रसस्याऽपि तीव्रतीव्रतरतीव्रतमत्वादिभिरसङ्ख्यत्वप्रसक्तिरिति चतुर्थः 4 / अथोपचयकाष्ठां प्राप्त एव रस इत्युच्यते, तर्हि स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितमिति षोढात्वं हास्यरसस्य कथं भवेदिति पञ्चमः 5 / 25 अपरं चोत्तरोत्तरप्रकर्षतारतम्यवशेन / प्रथमे त्वभिलाषः स्याद् द्वितीये त्वर्थचिन्तनम् / अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् / / 1. भरते / ख. // 2. एतस्य व्याख्या // 3. स्थायिनाम् ख. एव // 4. रसानाम् ख एष // 5. लक्षणान्तरम् //