SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः . 275 इति भावः / जडयति इति शीतलयति / औपम्य इति अतिशयभेदत्वेनास्य प्रतिज्ञातत्वात् / लक्ष्येते इति सादृश्यादित्यर्थः / अण्णोण्णं इति मदः प्रहर्षश्च / परस्परं नयनमुकुलनविकाशनलक्षणं प्रातिकूल्यमाचरन्तावपीत्यर्थः / कवि इति कापि / पञ्चेलिउ इति प्रत्युत / भंडीति / कस्याश्चित् सम्बोधनमिदम् / तथा च इति शाब्द्या वृत्त्या / तदवस्थ एव इति / तात्त्विकैकत्वविवक्षायामपि / एतदेव च स्फुटयत्येकाश्रयतयेत्यनेन / तदनुरूपा इति 5 कालावस्थाऽनुरूपा चेष्टा इत्यर्थः / आद्या इति मुख्या / एते इति संस्थानादयः / प्रख्या इति / प्रख्या ज्ञानम् उपाख्या शब्दः / ते संस्थानादयः इति / ते स्वरूपादयो जातिभेदहेतवः संस्थानादयो वक्ष्यमाणा इत्यर्थः / .. व्याजरूपा इति छद्मरूपा निन्दाद्वारिकेत्यर्थः / व्याजेन इति परमार्थेन तु निन्दैवेत्यर्थः / न शब्दार्थीभावः इति / अत्र हि वक्त्रभिप्रायप्रतिपादनपरवाच्यार्थ- 10 लक्षणकार्य योगिनो लक्षिता एव स्वाम्यादयः शब्दानामर्थास्ते च स्तुतिपर्यवसायिन इति / पदार्थः इति मुख्योऽर्थः / या साधन इति अत्र साधूनित्याद्यनुवाद्यं प्रखलानित्यादि च विधेयम् / प्रखलानित्यादि वाऽनुवाद्यं साधूनित्यादि च विधेयमित्युभययोगः / तदनुरोधेन इति नाममात्रानुरोधेन / यथाधिकारमिति व्याजश्लेषः / श्लेषे इयं चात्रेति / एकीया इति / निन्दाद्वारिका स्तुतिरेव हि व्याजस्तुतिः अनेन लक्षिता / साऽपि तथा- 15 विधोदाहरणप्रदर्शनादलङ्कारान्तरानुविद्वैव प्रतिज्ञाता / अत एव च तस्यामेकीयमतलेशप्रकारस्यैकस्यैव तथाविधस्याऽनतिरेके युक्तिरुपन्यस्ता / द्वितीयस्य तु तत्प्रकारस्यान्यैरुक्तस्य च व्याजस्तुतिप्रकारस्य तथाविवस्य नाममात्रमेव भिद्यत इति न तत्र कुतो युक्तिर्नोपन्यस्तेति चोदनीयम् / नाममात्रभिन्नानां नाममात्राभिन्नानां च दोषगुणालङ्काराणामस्मिन् ग्रन्थे मूलत एव यथाधिकारं व्याकर्तुमुपक्रान्तत्वात् / व्याजाद् इति स्तुतिव्याजान्निन्दाव्याजाच्च / तेन इति मानेन / स्ववर्त्मनि इति सृष्टिमार्गे / यत् प्रस्थानं प्रयाणं प्रचलनमिति यावत् / तत्र स्खलत एवंविधामाम्रालिं निरन्तरान् भोगान्निर्विवक्षोर्दोषत्वेन प्रतिभासिष्यत इत्यभिप्रेत्य, योऽयं विदग्धसख्या राजप्रकोपपरिजिहीर्षया दोषोऽपि गुणरूपेणोक्तः, सोऽयं दोषस्य गुणीभावो नाम लेशतोऽल्पतया 25 शनैरेंन्यविदितमुच्यमानो लेश इत्युच्यते / चपलो निर्दय इति / अत्र पूर्वार्द्ध मानपरिग्रहार्नुगुणं सखीनामग्रतः प्रकाशं प्रतिज्ञाय तदनिर्वाहमाशङ्कमाना तदुपहासं परिजिहीर्षुर्दोषाभासं 1. आश्रय ख. पुस्तके एव // 2. दण्डिना ख. पुस्तके एव // 3. लेश // 4 स्तुतिद्वारिकारिक निन्दारूपस्य ख. पुस्तक एव // 5. कन्या / / 6. चपल इत्यादि /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy