SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 246 कल्पलताविवेके औचित्यभ्रंशः / उपमानाधिकतम् इति / उपमेये यावन्तो धर्मा न तावन्त एवोपमाने, अपि त्वधिका इति तेनासदृशता चेति / उपमानेनासदृशत्वं चेत्यर्थः / समाधीयते इति / अत्र विकल्पद्वयम् / उपमानोपमेययोर्ययोः सामस्त्येन साधर्म्य तयोरेवोपमेति वा / उपमेये वा यानि पदानि तान्युपमानोपमेयविशेषगभूतानि साधर्म्यवाचीनि कर्त्तव्यानि / तत्राद्य 5 पक्षमधिकृत्याह- सर्व सर्वेण इति / द्वितीयं पक्षमधिकृत्याह- लक्ष्यविरोधमपीति / काकेति / काकुपाठेन नेयानीति विधिनिषेधे पर्यवसाय्यत इति न समर्थनीयानीति व्याख्यातम् / असर्वसारूप्यम् इति / उपात्तधर्माणां सर्वेषामसारूप्यमुभयाननुयायित्वम् / सूर्याशुसम्मीलित इति / अत्र द्वितीयस्याऽपि पक्षस्याऽसम्भवः / न च पक्षान्तरमस्तीति न हीनतालक्षणो दोष इत्यर्थः / यच्च वर्षर्तविगमस्योपमेयेऽनुपनिबन्धात् भर्तृहीनत्वेनोपमा10 नाधिकत्वं तदत्राप्रस्तुतमिति न विचारितम् / यथावस्थिते वा इति / वचनवृत्तिविशेषद्वयेनैक एवायमिवशब्द उभयार्थ इत्येवंविधस्य ग्रन्थकाराऽभिप्रायस्य सम्भावयिष्यमा गत्वादेवमुक्तम् / वयं तु स्वाभिप्रायेणात्रोपमैव न कथञ्चिदुत्प्रेक्षेत्युत्प्रेक्षायां निर्गेष्यामः / ननु यथावस्थिते च शब्दसम्बन्धे उत्प्रेक्षावत् रूपकमप्यापद्यते, तत् कथमुपमादोषप्रकरणवशादन्यत्रेवशब्दसम्बन्धं विधायोत्प्रेक्षवैका प्रति15 षिदेत्याह- न च इति / रूपकम् इति शरा वारिधारा एवेत्येवंरूपम् / साम्य - इति / साम्यं साधारणो धर्मस्तत्प्रतिपादकस्य शब्दस्य प्रयोगो न भवतीत्ययः / अर्थेन इति / उपमानलक्षणेन साम्यलक्षणेन च / साम्यासम्भव - इति / असत उपमानत्वेनानुपादानं परस्याऽपि सिद्धमिति न तत्र दृष्टान्तप्रतिपादनमिति / एकेन इति आयेन / ननु कथम नन्वयः, धनुरुपादानस्यास्यापादानत्वेन निगीर्याध्यवसानरूपाऽतिशयोक्तिरत्र हि प्रकल्प20 यिष्यत इत्याह-न चात्र इति / तिरोहिता इति / व्याप्तत्वं तिरोहितत्वेन निगीर्याध्यवसित मित्यतिशयोक्तिरियम् / तद् इति। आस्यापादानकत्वाध्यवसानम् / धनुमण्डल- इति / आस्यापादानस्येत्यर्थः / शराणाम् इति / अर्थाच्छरनिपातस्य धनुरपादानकत्वमिति सम्बन्धः / तद्विपक्ष इति / आस्यापादानकवप्रतियोगिधनुर्व्यापार- इति / व्यापारस्य शक्त्यपरपर्यायतया धनुर्व्यापारो धनुरपादानकत्वं तस्य यांनालोचना आस्यापादानकत्वेन सम्भा25 व्यमानत्वादपगुतिस्तयेति / उत्तरत्रेति वारिधारा इत्यत्रानयनम् / अयमभिप्रायः इति / 1. तान्यु इत्यस्य स्थाने ग. 1 प्रतौ 'उ' दत्त्वा तानि साधर्म्यवाचीनि...इति प्रदर्शितम् // 2. -था -ग. 1 // 3. -पीति . व्याख्यातम् इत्यस्य स्थाने ग. 1 पुस्तके -पि दर्शयतीति इत्येव पाठः वर्तते // 4. - णां बाहुल्येन ग 1 // 5 मूलस्थस्य 'यच्च वर्षतु...उपमार्थश्च इति इति पाठस्य स्थाने परिवेषिण इति / अनेन धनुमण्डलमध्यभाक्त्वं प्रतिरूपितं यथावस्थिते वेति जाज्वल्यमाना इत्येवंरूपे / रूपकमिति शरा एव वारिधारा इत्येवंरूपम्। उत्प्रेक्षार्थ उपमार्थ...ग पुस्तके अयं त्रुटितः पाठः / 6. भामह / ख पुस्तके एव // 7 कथञ्चिदुत्प्रेक्षायां ग 2. // 8, अपह्नुतेः / ख पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy