________________ 228 कल्पलताविवेके आद्याष्टमयोः सप्तमद्वितीययोरित्यादिरूपेत्यर्थः / उपरि इति / उपरि छाययेत्यर्थः / तिगिछीति किञ्जल्कम् / नवसंगमभीविति / पुनः सङ्गमाशङ्किनीत्यर्थः / अरुणनायकइति / अरुणः सारथिर्नेता यत्र लोहितो मध्यमणियंत्र च / वाराह्या इति / वाराही सम्बन्धिना / इति इति पूर्वार्दोक्तेन नर्मणेति / हेतौ तृतीया / अस्मिन् हि क्षणे वाराही5 मुखदर्शनादाविभवदनस्य तत्कृतमेव नर्मनिमित्तमित्यर्थः / मदनजनकद्वेषिणोः इति हरिशङ्करयोः। तिष्ठद्वारि इति द्वारि तिष्ठति / अङ्गणे भवति सद्मनो बहिर्बजतीत्येवं तव मार्गमवलोकयतीत्यर्थः / एवमुत्तरत्राप्यनुप्रयोगानुसारेण व्याख्येयम् / ज्योतिर्यस्तदिदं तमः इति / अत्र हि प्रियाद्विप्रियं न तावदञ्जसा सम्भाव्यते दृश्यते च कुतश्चिन्निमित्तादिति प्रतिषेधो विधिश्च वस्तु वृत्यालोके सुप्रतीतः / अथ च तत्र विदर्शनालङ्कारच्छायया या सा 10 वाश्चर्यभणितिरुपनिबद्धा ज्योतिर्म्यस्तदिदं तमः समुदितमित्यादि सा शाब्द्या वृत्त्या विधिरूपा, असम्भाव्यमानश्चायमर्थ इत्याश्चर्यरूपत्वादेवास्यार्थस्य प्रतीयमानप्रतिषेधस्वभावा चेत्यर्थः / दृश्यं दृशाम् इति / अत्रापि सुभ्रुवो वयोऽवलोकनादिसमीहा तदप्राप्तिश्च बहिः प्रतीतैवेति विधौ निषेधे च सद्भूते दृश्यमित्यादिः कल्पना भणितिविधिरूपा दृकसहस्रैरेव तच्च यो दृश्यं न तु दृग्द्वयेनेत्यादिकल्पनादेव प्रतीयमाननिषेधरूपा चेति उत्तरार्द्धस्येति सम्भावितैकदेशे15 नेत्यादेः / अस्य च पूर्वमर्द्धम् अनेकार्थाभियुक्तेन सर्वत्र व्यपलापिनेति स्मृतिषु हि पठ्यते बध्वेति तृतीयान्तं क्त्वान्तं च / पोतमिति अपत्यं प्रवहणं च / पादार्द्ध-इति पादश्वार्द्ध च पादाढ़े चेत्येकशेषः / गुणत्वेन इति / अप्रधानत्वेन अप्राकरणिकत्वेनेत्यर्थः / लभ्यन्ते यदि वाञ्छितानि इति कुतश्चिदपमानाद्यमुनाभागीरथीसङ्गमगतस्य छित्तपस्य किलोक्तिरियम् / भवद्भर्त्तव्यतालक्षणैव मे वाञ्छा सा चेन्मरणेन तदपि हि स्वत एव सिद्धमस्तीति भावः / 20 राहोश्चन्द्रकलामिव इति / अत्र पूर्वार्द्ध राहुचन्द्रकलाकृपाणादीनामनुकृतिराहार्योऽभिनयः / मे इति अस्य इति प्रेयस्या हठाकर्षगमित्यादीनामनुकारश्चाङ्गिकोऽभिनयः / समग्रपूर्वार्द्धवचसामनुकृतिर्वाचिकोऽभिनयः / उत्तरार्द्ध तु स्तम्भप्रलयकम्पवैवर्ण्यरोमाञ्चानां व्यक्तमेव सात्त्विकभावानामभिनयः / इति कल्पपल्लवशेषे कल्पलताविवेके शब्दालङ्कारदर्शनो नाम तृतीयः परिच्छेदः / 1. सम्भाव्यमान-ग. // 2. क. ख. पुस्तकयो स्ति // 3. भावः आक्षिप्तिकेति ध्रुवेति राहोश्चन्द्रकलामिवेति ग. //