SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 220 कल्पलताविवेके परार्द्धानि चतुःसप्ततिर्मध्यमेकमन्त्यानि नव सरित्पती द्वौ शङ्कवस्त्रयो महासरोजे द्वे निखर्वाणि षट् खाण्यष्टावजमेकमबुंदानि नव कोटयोऽष्टौ प्रयुतानि च चत्वारि / 5991027927419232681984000000 / एतैरप्याहतेषु चतुर्थपाद प्रयुतानि नव लक्षाणि षट् अयुतानि पञ्च सहस्रे द्वे शतानि त्रीणि परार्द्धान्येकानचत्वारिंशन्मध्यानि षट् अन्त्यानि नव सरित्पतयस्तावन्तः शङ्कवः षट् महासरोजमेकं निखर्वाणि त्रीणि खर्वाणि षट् अब्जानि नवार्बुदानि च षट् / 1088099119258096523 3969961369600000000 / तर्णकश्लोकाः समुत्पद्यन्ते / एवं च पङ्क्त्यादि10 जातावपि सुधीभिः स्वयमभ्यूयम् यावत् शक्करी जातिः / तत्र हि महासरोजमेकं निखर्वाणि त्रीण्यजानि सप्ताबुदानि षट् कोटयः सप्त प्रयुतानि चत्वारि लक्षाणि त्रीण्ययुतानि षट्सहस्राणि चाष्टाविति विकल्पेषु / 1307674368000 / प्रतिपादं प्रभवत्सु प्रथमपादविकल्पैराहतेषु द्वितीयपादविकल्पेषु परार्द्धानां कोटिरेका प्रयुतानि सप्त लक्षमेकं शतमेकं परार्द्धानि द्वाविंशतिर्मध्यानि पञ्चान्त्ये द्वे सरित्पतयः सप्त शङ्क द्वौ महासरोजानि चत्वारि 15 निखर्वमेकं खर्वाणि नवाब्जानि तावत्यर्बुदानि चत्वारि कोटी द्वे प्रयुतानि च चत्वारि / 1710012252724199424000000 / एतैश्चाहतेषु तृतीयपादविकल्पेषु परार्द्धपरार्धानां शते द्वे परार्द्धपरर्द्धानि त्रयोविंशतिः परार्धानां मध्यानि षडन्त्यमेकं सरित्पतयस्त्रयः शङ्कवो नव महासरोजमेकं निखर्वाणि नव खर्वमेकमब्जान्यष्टावर्बुदानि षञ्च कोटयस्तिस्रः प्रयुतानि त्रीणि लक्षाणि सप्तायुतानि त्रीणि सहस्राणि सप्त शतानि षट् मध्यान्यष्टावन्त्यानि 20 पश्च सरित्पतिरेकः शङ्कवः षट् महासरोजानि चत्वारि खर्वाणि त्रीणि अब्जे च द्वे / 2236139191853373760085164032000000000 / एतैरप्याहतेषु चतुर्थपादविकल्पेषु परार्द्धपरार्द्धानां सरित्पती द्वौ शङ्कयो नव महासरोजे द्वे निखर्वाणि चत्वारि खर्वमेकमब्जानि चत्वार्यर्बुदमेकं कोटयो नव लक्षाणि चत्वार्ययुतानि तावन्ति सहस्राणि 25 महासरोजानि त्रीणि निखर्वाणि सप्ताञ्जमेकमबुंदानि पञ्च प्रयुतानि पञ्चायुतमेकं सहस्राणि सप्त शते द्वे परार्द्धान्येकानविंशतिर्मध्यानि त्रीण्यन्त्यमेकं सरित्पतयः सप्त शङ्कवस्तावन्तो महासरोजानि च षट् / 2924141904466891280387150501721931776000000000000 / इति तर्णकश्लोकानामुत्पत्तिः / अतिशक्कर्यामपि च - 1. निखर्वाण्यष्टौ खर्वाणि ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy